SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ** 332 उपदेशपा. | सर्वशास्त्राणामनुयोगकथानां च व्यापार उद्यमोऽन्यास इति यावत् दिक्प्रदर्शन एव, यथा हि पश्रि- तन. | कस्य मार्गदर्शको मार्ग दर्शयति परं पुरप्राप्तिस्तु स्वचङ्कमणेनैव, एवं शास्त्राच्यासः तत्त्वसाधनविधि॥१५॥ दर्शकः, पुनर्नवसमुघस्य पारं तु एकोऽनुजव एव प्रापयति नान्यः, श्रीसुगमांगादिषु अध्यात्मजावेन || सिद्धिरित्युक्तत्वात् , तेन सशुरुचरणचंचरीकैरात्मस्वरूपनासनतन्मयत्वं निष्पाद्यम् । अत्रार्थे आजी-II दूरीवञ्चकवणिजः संबन्धोऽयम्1 क्वापि नगर एको वणिक्, स च हट्टस्थितः प्रतिवासरं व्यापार चक्रे । अन्यदाऽत्यर्थ सरखाऽऽजीर्येका तस्यापणे रूपकघयमादाय कर्पासार्थमुपागमत् । कर्पासोऽधुना मोऽस्तीत्युक्त्वा स नैगम एकरूपकस्य | 15| कर्पासं तोलयित्वा तस्यै ददौ । सा तु सरसा विरर्पणात् घयो रूपकयोर्मम कर्पासो दत्त इति ज्ञात्वा र तमादाय शीघ्रं ययौ । श्रथ स वणिग् दध्यौ-"रूपकोऽयमेको मया मुधा लेने, तदद्यैनमुपजुळे” । इति ध्यात्वा रूपकस्य घृतखएमशर्करागोधुमादिकं लात्वा गृहे प्रेषीत् , जार्यया घृतपूरानचीकरत् ।। तया च घृतपूरेषु कृतेषु तजामाता मित्रयुतः केनचित्कार्येण पुरान्तरादागतः । ततः सा हृष्टा तैघृतपूरैः || समित्रं तमनोजयत् । यतः स्त्रीणां जामाताऽतीव वजः । तस्मिन् गते च स वणिग् जोजनाय गृहं ॥११॥ गतः। स्वानाविकंजवीक्ष्य कामिनी पप्रच-“हे नितम्बिनि ! कुतो नाद्य घृतपूरास्त्वया कृताः || रमणी जगाद-"स्वामिन् ! ते तु कृताः, परं सत्पात्रे निहिताः, यतः horror USASURA Jain Education International 2010 LOL For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy