SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 333 किंतु हेतोः कुतोऽप्यत्रा-यातोऽस्मगुहितुः पतिः। समित्रो घृतपूरैस्तै–ोजितो गमनोत्सुकः ॥१॥" तन्निशम्योत्पन्नविषादो दध्यौ-"मया परार्थमाजीरी वराकी वृथा वञ्चिता, तविप्रतारणात् पापं ! * मयैव वर्ष, घृतपूरास्तु अन्यैर्जग्धाः । यतःBI पापं हि क्रियते मूढैः, स्त्रीपुत्रादिकृते नृशम् । विपाकोऽस्य तु काखेन, स्वयमेवोपजुज्यते ॥१॥"8 5] इति ध्यात्वा बाह्यजूमौ गत्वा देहचिन्तां विधाय सूर्यतापतप्तस्तरोस्तखे विशश्राम, तदैकं साधु है निक्षायै यान्तं वीदयैवं स्माह-"जगवन् ! एहि, विश्रम्य क्षणं मघार्ता शृणु" । मुनिर्ज्ञानी जगौ"स्वकार्ये मया द्रुतं गम्यं, ततो नाहं स्थास्याम्यत्र"। वणिक् प्रोचेऽन्यकार्येणा-प्यार्य किं कोऽपि गलति । यन्नवनिः स्वकार्येण, मया गम्यमितीरितम् ॥१॥ | उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः । नार्याद्यर्थ विश्यमानः, त्वमेवात्र निदर्शनम् ॥२॥ इत्येकेन वाक्येन स बुधः साधुं प्राह-"स्वामिन् ! यूयं तपःपारणादिकृत्यं कुरुत, पश्चादहं समे-| प्यामि" । ततो मुनिर्निर्दोषाहारेण देहनाटकं दत्त्वा स्वाध्यायं व्यधात् । तदा स तदन्तिके गत्वा धर्ममश्रौषीत् अतीन्धियं परं ब्रह्म, विशुधानुन विना । शास्त्रयुक्तिशतेनापि, न गम्यं यद्धा जगुः ॥१॥ JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy