SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 334 १२ उपदेशप्रा. विज्ञा इति प्राहुः शास्त्राणां युक्तयस्तेषां शतेनापि अनेकागमरहस्यावबोधेनापि निर्मलानुनवम Iन्तरेण इन्धियज्ञानेनागम्यं परमुत्कृष्टं ब्रह्म चैतन्यं न ज्ञातुं शक्यम् । Is न सुषुप्तिरमोहत्वा-नापि च स्वापजागरौ । कपनाशिट्पविश्रान्तेः, तुर्यैवानुनवे दशा ॥३॥ दशाश्चतस्रः, तत्र बहुशयनरूपा मिथ्यात्वस्थानां, शयनावस्था सम्यग्दृशां, जागराऽप्रमत्तमुनीनां, 8 तुर्या चोत्तरोत्तरा सयोगिकेवतिनां । पुनर्ग्रन्थान्तरे सुषुप्तिस्तीवनिजाघूर्णितचेतसां, साऽनुजवषतो न है। नवेत् , कस्मात् ? अनुजवे मोहरहितत्वात् , तथा स्वापदशा जागराऽपि च न, एतद्दशाक्ष्यं कहपनो-2 पेतम् , अनुजवे कटपना विकटपवती चेतना तस्याः शिटपं विज्ञानं तस्य विश्रान्तिरजावः तस्याः, अतः 8 संपूर्णनयपदेऽनुनवे तुर्या एव दशा वाच्या। है इत्यादिश्रीगुरूपदेशात्प्रबुझो वणिग् गुरुं स्माह- "हे विनो! बन्धूनापृच्छय दीक्षायै यावदहमायामि तावत्पूज्यैरिह स्थेयम्" इत्युक्त्वा गृहे गत्वा स्वजनान् जायां चेति जगाद-"हट्टव्यापाराबाजः स्वरूप एव बन्यते, तो विदेशवाणिज्यं प्राज्यवानार्थेऽहं करिष्ये । सार्थवाही पावत्र विद्येते, तत्रैकः स्वधन I दत्त्वा ईप्सितं पुरं नयति उपार्जितवित्तमध्याच्च स्वयं लागं न गृह्णाति, वितीयस्तु निजं वित्तं नैव प्रदत्ते, IP सेवितः सन् पूर्वार्जितं सकलं लुम्पति । तस्माध्यमादिशत केन सार्थनायेन साकमहं ब्रजामि" || 5॥१३॥ H| स्वजनाः प्रोचुः-"जवान् प्रथमेन साकं यातु" । ततः स बन्धुनि?तं तत्रोधाने ययौ । ARASAA*SASASLACIAL Jain Education International 2010 XI For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy