________________
335
RSS ROGRAMMEROCES
सार्थवाहः क्वास्ति ? इति तैः पृष्टः स एवमवोचत्-"वृक्षाधः स्थितः सिधिपुर्याः सार्थवाहः, एष 8 साधुनिजं धर्मधनं दत्त्वा प्रत्यहं व्यापार कारयति, स्वोपार्जितमध्येऽशमात्रं न कदापि गृह्णाति, तदनेन सह मुक्तिपुरीं कामितां यास्यामि । अन्यः सार्थपस्तु जायादिस्वजनात्मको विज्ञेयः, स हि प्राच्यं धर्मधनं सर्व हन्ति, नवं च न दत्ते । किं च युष्माभिरेव सानन्दं प्रोक्तं यदायेन सह व्रज तस्माद्वन्धुसंबन्धं मुक्त्वा एनं साधुमहं श्रयामि"।
इत्युदीर्य स वणिग्मुनिपार्थे, वन्धुमोहमपहाय महात्मा ।
प्राप सानुलवधर्ममुदारं, सौख्यमत्र च परत्र च खेजे ॥१॥ श्त्यव्ददिनपरिमितोपदेशसाहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पार्विशे स्तम्ने
त्रिंशदधिकत्रिशततम व्याख्यानम् ३३०॥
समाप्तोऽयं द्वाविंशः स्तम्लः ५
Jain Education International 2016
For Private & Personal use only
www.jainelibrary.org