________________
Jain Education International 2010_1
209
प्राग्मित्रं तु कुत्र गतावज विष्यत् " । तदा ज्ञानेन तस्मिन्नेव पत्रे एकेन्द्रियत्वेनोत्पन्नो ज्ञातः । तदेति | स्माह - " हे मित्र ! पूर्व मयाऽनेकधा वारितोऽपि त्वं मोहासक्तत्वं नाजहाः, अधुना तु त्वं मनोवाक्कर्णादिरहितो जातः, इदानीं किं करोमि ? त्वया नृजन्म सर्व निरर्थकं कृतं, हा हा त्वया परमात्मगदितं न सम्यगवधारितं" इत्यादिजावदयां जावयन् क्रमेणानन्तानन्दत्वं बजारेति ॥
संबन्धितः सोऽपि विलासलालसः, स्वौजांसि गोप्ता तरुपत्रतां खखौ । विस्तारयन् वीर्यमिव जन्मनि, साधुः सुधर्मा पदमव्ययं दधौ ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती विंशस्तम्ने त्रिशततमं ३०० व्याख्यानम् ॥
COCROCOSSCOM
समाप्तोऽयं विंशः स्तम्नः
For Private & Personal Use Only
www.jainelibrary.org