SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_1 209 प्राग्मित्रं तु कुत्र गतावज विष्यत् " । तदा ज्ञानेन तस्मिन्नेव पत्रे एकेन्द्रियत्वेनोत्पन्नो ज्ञातः । तदेति | स्माह - " हे मित्र ! पूर्व मयाऽनेकधा वारितोऽपि त्वं मोहासक्तत्वं नाजहाः, अधुना तु त्वं मनोवाक्कर्णादिरहितो जातः, इदानीं किं करोमि ? त्वया नृजन्म सर्व निरर्थकं कृतं, हा हा त्वया परमात्मगदितं न सम्यगवधारितं" इत्यादिजावदयां जावयन् क्रमेणानन्तानन्दत्वं बजारेति ॥ संबन्धितः सोऽपि विलासलालसः, स्वौजांसि गोप्ता तरुपत्रतां खखौ । विस्तारयन् वीर्यमिव जन्मनि, साधुः सुधर्मा पदमव्ययं दधौ ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती विंशस्तम्ने त्रिशततमं ३०० व्याख्यानम् ॥ COCROCOSSCOM समाप्तोऽयं विंशः स्तम्नः For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy