SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ S उपदेशप्रा. ESORISAUSIASSASSIG 208 | निष्कासितस्तेन । तदनु नृपेण पृष्टः-"वं केन कूपे पातितः ? तमहं शिक्ष्यामि"। स श्राह-"स्वा- स्तन. ५० मिन् ! तदने त्वं कियन्मात्र ? इन्जादयोऽपि तस्य शिक्षाकरणे न दमाः, का कथाऽन्येषां ? ” । नृपस्तुर स्वबलगर्वितो जगर्ज-"अहं पृथ्वीशत्वात्तवस्त्वेव नास्ति यत्करणे नाहं दमः" । ततस्तेन काष्ठवाहकेन 8 सर्वं निवेदितं । तदाकर्ण्य नृपः प्रबुधः स्माह-"सत्यं जटिपतं त्वया, स्त्रीविदासजेतारस्तु महर्षय एव"। ततः स जारवाही प्रबुद्धः । यादृशो लयः प्राग्विनावपदार्थेष्वजूत्तादृश एव सत्त्वादिगुणरहितनैर्गुण्य-121 मार्गे लयोऽनृत् । इत्याद्यनेकखोकलोकोत्तरगदितावदातान् श्रुत्वा स सुधर्मश्रेष्ठी प्रतिबुद्धः । एकं स्वसु-181 हृदं नित्यमनेकधर्मकथाभिरबोधयत् । स तु सुहृत्तीव्रमोहाज्ञानादिसमन्वितत्वात्दणमात्रमपि अर्हन्मार्गे है रुचिं न दधाति । तदनु सुधमा विषम एकाक्येव प्रव्रज्यां जग्राह । एकादशाङ्गपाठी जातः । एकदा पुरमध्ये प्रविशन्नेकत्र स्थले विवाहोत्सवे मधुरगीतनृत्यवादित्रादिसुशब्दान् श्रुत्वा कमनीयकामिनीवृन्दान् । कामोद्दीपकलावण्यनेपथ्यगीतालापैः कामिजनमनोविह्वलताकारकान् वीदय शीघ्रं पश्चादपसृतः ।। व्याघुट्यारण्यैकदेशे यथा हरिततृणपत्रबीजादिविराधना न स्यात्तथा वृक्षाधोजागे यापथिकीमालोच्य ध्यानतत्परः स्थितः-"अहो मदात्मा महालोलुपः! यदि तानि मोहजनकनिमित्तानि वीक्ष्य न निवृ| तोऽनविष्यत्तदा महती कर्मवृधिरजविष्यत् । धन्यास्ते ये रम्नातिलोत्तमाऽहिकुले पतिता अपि क्षणमात्रमपि स्वात्मतत्त्वरतिं न मुञ्चन्ति" । इत्यादिशुनध्यानेनावधिज्ञानं स प्राप । तस्मिन्नेव समये स्वचोबपट्टस्योपरि तकृतपत्रमेकमपतत् । तदा मुनिनेति ध्यातं-"एतत्पत्रमध्येऽहमप्यनेकश नषितः । मम Jain Education International 201 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy