SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ EK COARNAMOREOGASC 207 परं तत्सौख्यनिमित्तं तु काञ्चनमेव, अतोऽहं अव्यमुपायेदृशं जन्मसाफट्यं विदधामि" । इति ध्यात्वा । जोजनादौ कार्पण्यं सर्वत्र विस्तारितं, स्तोक नदयति, बहु संचिनोति । प्रत्यहं तम्यानकबोललोलित-15 मनाः कालं गमयति । एकदा काष्ठ नारादितः कार्पण्यतोऽतिकृशगात्रः सूर्यरश्मितापसंतापव्याकुलो रजः प्रस्वेदावगुण्ठितसर्वावयवो जस्त्रेव निःश्वसन्नुन्नुसन कटिस्थापितकराच्यां संचरन्नरण्यकूपकए। समागत्य । ६ स्थानके विश्रामाय शयितः, तत्कालं तत्र निजां प्राप । तदा स्वप्नमित्यवादीत्-महता कष्टेन अव्यमुपा-18 लार्जितं, तेन विवाहकार्याणि कृतानि, पूर्व गवादे प्रेदिता तादृशी कामिनी परिणीता, तया सह हावना वादिकमनुलवति, अन्योऽन्यं प्रश्नोत्तरैः सहास्या किञ्चित्रोषमुन्नाव्य सवित्रमं साचिलोचनयुगं नमय४ान्तीति तं स्माह-"किमिदं सजाकरं वाक्यं जष्टपसि ? दूरे तिष्ठ" इति कोमलां मञ्जलां वाचं वदति ।।दू तदाऽतिप्रेमगर्नया चेष्टया तुष्टो गाढं दोामालिङ्गनपरिरम्नएतत्परो जातः । तं प्रति सा सवित्रममृजु सत्ताप्रहारं व्यतनोत् । सोऽपि तां सत्तां वीक्ष्य दूरेऽपसृतः । तदा शरीरमपि निजायां सादादपस्तं न कूपमध्येऽपतत् । तदा सहसा विनिज इति दध्यौ-"अहो किमेतजातं दृष्टं ? अहो क्व सा स्त्री गता ? व तविलासवटादिकं ? अहो प्रतिदिनं ध्यातं स्फुटं स्वप्ने फलितं । परं स्वप्मकामिन्या मायाजाखेन बवा|ऽत्रान्धकूपेऽधोगतौ निदिप्तः तर्हि सादादनुजूता सा ध्रुवं पातालगतौ पातयत्येव, अत्र न संदेहो देहधारिनिः कार्यः” इति कूपमध्यस्थितश्चिन्तयति तावदेको जूपस्तत्रागतः, मध्ये नरं पतितं वीदय बहि १ वक्रलोचनयुगम्. 8CLOSEX ___JainEducation international 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy