________________
उपदेशप्रा.
॥ ए० ॥
Jain Education International 2010
210
॥ एकविंशः स्तम्नः २१ ॥ एकोत्तरशतत्रयतमं व्याख्यानम् ३०१ ॥ अथ पूर्णतागुणमाह
पूर्णतागुणसंपृक्त — वाचंयमं महामुनिम् । जयघोषो द्विजः प्रेक्ष्य, पूर्णानन्दमयोऽनवत् ॥ १ ॥ स्पष्टः । नवरं पूर्णता गुणवर्णनं तु पूर्वसूरिणा प्रदर्शितं । यतः -
पूर्णता या परोपाधेः, सा याचितकमएमनम् । या तु स्वाभाविकी सैव, जात्यरत्न विज्ञानिना ॥ १ ॥ या परोपाधेः पुजलसङ्गोत्पन्नदेहकाञ्चनका मिनी की र्त्या दिलक्षणायाः पूर्णता नरेन्द्रसुरेश्वरादीनामिव, सा याचितकमएकनं मार्गितभूषणशोजा नानन्तकालं तिष्ठति, तेन मएमनेन यदैश्वर्य तद्विश्ववा सिजीवै| रनन्त आस्वाद्यष्टिं ( अतः ) सत्त्वानामशुद्धिनिमित्तं तत् । तु पुनः या स्वाजाविकी स्वस्वरूपानुजवरूपा पूर्णता, सैव जात्यरत्नविना श्रेष्ठरत्नकान्तिस्तत्तुझ्या वर्तत इति १ ॥ इयं पूर्णता प्राप्तसम्यक्त्वादीनां स्यात् । यतः -
कृष्णपक्षे परिक्षीणे शुक्ले च समुदञ्चति । द्योतते सकलाध्यक्षा, पूर्णानन्दविधोः कला ॥ २ ॥ बलपके दयं नीते उज्वलपदें चोदयं प्राप्ते सति समस्तलोकप्रत्यक्षा चन्द्रस्य कला द्योतते इति | लोकनीतिः | एवं कृष्णपकेऽर्धपुजलाधिकसंसाररूपे दीये सति शुक्लपक्षेऽर्धपुलाच्यन्तरसंसाररूपे
For Private & Personal Use Only
स्तंज. २१
॥ ए० ॥
www.jainelibrary.org