________________
उ०१६ |
Jain Education International 2010 1
211
प्रवर्तमाने सति पूर्णानन्द आत्मा स एव विधुस्तस्य कला स्वरूपानुयायिचैतन्यपर्याय प्रजवरूपा शोजते । कृष्णपक्षे तु श्रनादिक्षयोपशमी भूतचेतनावी र्यादिपरिणामः मिथ्यात्वासंयमैकत्वेन संसारहेतुत्वान्न शोजते इति २ ॥ अत्र पूर्णताऽनेकधा स्वमतिजिनिंगदिताऽपि स्याघादरी त्याऽऽत्मनः स्वरूपसाधनावस्था एव प्रशस्या । तथाहि तत्र नामपूर्ण इति कस्यचिन्नाम शब्दालापरूपं यथा पूर्णपोस ति लोके १ । पूर्णस्याकृति| रारोपो वा काष्ठपाषाणादौ स्थाप्यते स स्थापनापूर्णः २ । अव्यपूर्णः प्रव्येण पूर्णः धनाढ्यो जलादिपूर्णघटादिर्वा, अव्यात्पूर्णः स्वकार्य पूर्णः, "अर्थक्रियाकारि प्रव्यं" इतिलक्षणात्, अव्येषु पूर्णः धर्मास्तिकायस्कन्धादिः, " अणुवगो दबं" इतिवचनात् । श्रगमतो द्रव्यं - पूर्णपदस्यार्थज्ञोऽनुपयुक्तः, नोश्रागमतो इशरी| रजव्य शरीरतद्व्यतिरिक्तभेदतस्त्रिधा, तत्र पूर्णपदकलेवरं शरीरं, जावी पूर्णपदज्ञाता लघुशिष्यादि
व्यशरीरं, तद्व्यतिरिक्तस्तु सत्तया पूर्णो गुणादिनिः तथापि तत्प्रवृत्तिरहित खात्मा कर्मावृतः अविवहितनावस्वजावो गृह्यते, यतः कदाचिदपि पर्यायवियुक्तं इव्यं न स्यात् तथापि द्रव्यनिक्षेप स्थापनार्थं तधियुक्ततया विवक्ष्यते, इत्थं जीवसमासादिग्रन्थे निर्णीतत्वात्, पूर्णता तु जीवगुणरूपा, गुणिनमन्तरेष गुणो न जवति तदा तद्रव्यप्राधान्यतो ऽव्यजीवः ३ । जावपूर्णः - आगमतः पूर्णपदार्थसमस्तो ( इस्तत्र चो) पयोगी, नोचागमतो ज्ञानादिगुण संपूर्णः ४ । सङ्ग्रहेण सर्वे जीवाः पूर्णतागुणयुक्ताः सन्ति, नैगमेनासन्न सिञ्चिवन्तो जय्याः पूर्णताऽनिलाषिणः, व्यवहारतोऽभ्यासवन्तः, जुसूत्रेण स्वीयवार्तमा - | निकतधिकष्पवन्तः, शब्दनयेन सम्यग्दर्शना दिसाधकगुणानन्दपूर्णाः, समनिरूढतोऽईदाचार्योपाध्याय
For Private & Personal Use Only
www.jainelibrary.org