________________
उपदेशप्रा.
॥ १ ॥
Jain Education International 2010_0
212
मुनयः स्वस्वभावसुखास्वादनेन वोधिनत्वात् एवंभूतेन सिद्धः । अनन्तगुणानन्दाव्यावाधानन्दपूर्णत्वादिति । अत्र जावपूर्ण ता त्रिकालेष्वपि पुलपरसंयोगजनितसौख्या दिवाञ्चाऽजावेनान्यूनताऽरि| तता च एव गुणस्तेन संयुक्तं साधुं वीक्ष्य जयघोषाद्विजदेवः पूर्णानन्दमयोऽभवत् । अत्र श्लोकसूचितसम्बन्धस्त्वयम् —
वारस्यां युग्मजसोदरौ काश्यपौ जयघोष विजयघोषाह्वावजूतां । श्रन्यदा जयघोषो गङ्गां स्नातुं गतो मुखोपात्तरटन्मण्डूकनकं सर्पमेकं व्यलोकत, कुररपक्षिणा स नुजङ्गोऽपि द्रुतं गृहीत्वोत्दिप्याधः क्षितौ दिप्तो क्षयितुं प्रारे । तेन पक्षिणा जक्ष्यमाणोऽप्यहिः संदंशदेशीय दंष्ट्रात्रोटितविग्रहं रटन्तं तं जेकं जघास । एवं मिथो ग्रसन्तौ तौ प्रेदय जयघोषो दध्यौ - "अहो ! संसृतिस्वरूपं । यतः
यदि यस्मै प्रवति, ग्रसते तं स मीनवत् । न तु गोपयति स्वीयशक्ति कोऽपि नदीनवत् ॥ १ ॥ कृतान्तस्तु महाशक्तिरिति ग्रसतेऽखिलम् । तदसारेऽत्र संसारे, का नामास्था मनीषिणाम् ॥ २ ॥ किंचेह धर्म एवैकः कृतान्तशक्तिकुष्ठिकरणे क्ष्मः, तत्तमेवाहं श्रयामि" इति चेतसि संप्रधार्य गङ्गापरतीरं गतः स पूर्वोक्त पूर्णतागुणान्वितान् साधून् ददर्श, तजिरा च जैनधर्ममवेत्य ततो व्रतमादाय जुवि व्यहार्षीत् । क्रमेण विहरन् वाणारसी पुरोद्याने समागात् । तत्र पुर्या विजयघोषो यज्ञं करोति ।
१ समुद्रवत्.
For Private & Personal Use Only
स्तंभ. २१
॥ ९१ ॥
www.jainelibrary.org