________________
213 तत्र मासदपणपारणे सोऽनगारो शिक्षार्थ तत्र ययौ । तं संयतं याजकोऽजातप्रत्यतिको विजयघोष एव प्रतिषेधति स्म-“हे निक्षो ! नैव दास्यामि तुभ्यं नितां, याचस्वान्यतः, कुतः ? वेदविद एव विजा || यज्ञमएमपनिष्पन्नान्नं लोक्तुं योग्याः" । एवं याजकेन प्रतिपिछोऽपि समतयैव स्थितः, नान्नाद्यर्थ, किंतु तेषां तारणबुध्या इदं वाक्यमब्रवीत्-"नो हिज ! त्वं वेदमुखं वेदेषु प्रधानं, यज्ञमुखं-यज्ञानां यन्मुखमुपायः, नक्षत्राणां मुखं प्रधान, धर्माणां मुखं च न जानासि" । इति श्रुत्वा स स्माह-"यूयमेव तर्हि सर्वमुपदिशश्र”। मुनिः स्माह-"अहिंसादिधर्म एव प्रधानः, यज्ञमुखं जावयज्ञ एव, नक्षत्रमुखं चन्दः, धर्ममुखं काश्यपो युगादिदेवो मुखमुपायः तस्यैव प्रथमतस्तत्प्ररूपकत्वात् , तन्निगदितधर्माराधक एव ब्राह्मणः, यत उत्तराध्ययने पञ्चविंशाध्ययनेजहा पउमं जले जायं, नो विलिप्पश् वारिणा एवं अलित्तकामेहिं, तं वयं वूम माहणं ॥१॥
अन्यच्चन वि मुंमिएण समणो, न डकारेण बनणो । न मुणी रमवासेण, कुसचीरेण न तावसो ॥ २॥
नापि मुएिमतेन श्रमणो निम्रन्थः स्यात् , न प्रणवमात्रेण विजः 9 जूर्जुवः स्वरित्यादिना, न मुनिररण्यवासेन, न कुशचीर दर्जमयं वस्त्रं वदकलोपलक्षणमिदं तेन न तापसः । तर्हि कथमेते नवन्तीत्याह
समयाए समणो होइ, बनचेरेण बंजणो । नाणेण य मुणी होश, तवेण होइ तावसो ॥ १॥
RRECTOGAURRE
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org