SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. 112 11 Jain Education International 2010_ 214 कम्मुणा बंजणो होइ, कम्मुणा होइ खत्ति कम्मुखा बड्सो होइ, सुद्दो हवइ कम्मुला ॥ २ ॥ कर्मणा क्रियया द्विजः स्यात्, यतः - क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिर्घृणा । ज्ञानं विज्ञानमास्तिक्यमेतद्भाह्मणलक्षणम् ॥ १ ॥ तथा कर्मणा तत्राणलक्षणेन जवति क्षत्रियः, वैश्यः कृषिपशुपाश्यादिना शूषो जवति कर्मणा शोचन हेतुप्रेष्यादिसंपादनरूपेण, कर्मनानात्वाजावे हि ब्राह्मणादिव्यपदेशानामजाव एवेति श्रहिंसादिगुणैर्युक्ता ये द्विजोत्तमास्त एव तरणतारणमाः” । इत्यादि धर्मवाक्यानि श्रुत्वा गतसंशयो विजयघोपस्तं मुनिं मम सोदरो नूनमित्युपलक्ष्य तुष्ट इदमुवाच - "हे संयताः ! यूयमेव वेदविदः, हे यथास्थिततत्त्वज्ञाः ! यूयमेव यज्ञकर्तारः जावययष्टारः परानात्मानं चोद्धर्तुं समर्थाः, तस्मादनुग्रहमस्माकं कुरु हे निक्षूत्तम ! निक्षाग्रहणेन" । एवं द्विजेनोक्ते मुनिराह - " दे द्विज ! न कार्य मम जैक्ष्येण, किंतु क्षिप्रं निष्क्रम - प्रव्रज, जयावर्ते घोरसंसारसागरे मा जमीः । यथा मृत्तिकामयौ आईः शुष्कश्च घौ गोलकौ जित्तावास्फालितौ य श्राईः स लिप्यति, दान्तिकयोजनामाह - एवं लग्गंति कुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा सुक्के उ गोखए ॥ १ ॥” श्रुत्वा सर्वसङ्गं विमुच्य स प्रवत्राज । ततो द्वौ सोदरौ मुनी पूर्वकर्माणि दिवा क्रमेण इत्यादि सिद्धिसौख्यमवापतुः । For Private & Personal Use Only स्तंच. २१ ॥ ए‍ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy