________________
215 वास्तवी विगतकटपनायुता, पूर्णताऽऽत्मगुणसाधनोद्यता ।
ज्ञानदृष्टिनिजकान्तिदाऽस्त्यतः कुर्वतां तदनुयायिचेतनाम् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तावेकोनविंश
स्तम्ने एकोत्तरशतत्रयतमं व्याख्यानम् ॥ ३०१॥
व्युत्तरशतत्रयतमं व्याख्यानम् ॥ ३० ॥
अथ मग्नतागुणमाहहित्वाऽविषयाँश्चित्तं, समाधिसौख्यलालसम् । यस्य जातं नमस्तस्मै, मग्नतागुणधारिणे ॥ १॥ | मग्नत्वगुणवर्णनं तु पूर्वसूरिन्निः प्ररूपितं । तथाहि-अनादितोऽयं जीवः पुजलस्कन्धजवर्णगन्धरस-4
स्पर्शशब्दादिषु चमन् विकटपकोटिकोटिप्राप्त इष्टान् विषयानिन्छन् वातोद्धृतशुष्कपलाशपत्रवद्रमति । स | एच कदाचित्स्वपरविवेकरूपं दशानं प्राप्यानन्तज्ञानदर्शनानन्दमयं स्वीयं नावं सत्तया निर्धायेंदं विना-13
वजं सौख्यं न मम, नाहमस्य लोक्ता, उपाधिरेवैषा, न हि मम कर्तृत्वं जोक्तृत्वं ग्राहकत्वं परवस्तूनां | विहितं सांप्रतं, त्रिकालज्ञवाक्याञ्जनेन जातस्वपरविवेकन परेषु रमणास्वादनं न युक्तं इति विचार्यात्मानमनन्तानन्दमयं ज्ञात्वा परमात्मसत्तास्वरूपे मग्नो जवति स मग्नगुणधारी स्यात् । असौ मग्नतागुणो
कर
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org