________________
389 इति वनितामाश्रित्य ज्ञातं निगदितम् । अथ पुरुषमाश्रित्योच्यते। कस्यचिणिजो नार्या तरुणी, योर्गाढः स्नेहः स्वामिना वाणिज्यार्थ देशान्तरगमनोत्सुकेन स्त्री पृष्टा, प्रियगमनवार्ता श्रुत्वा मूर्ती प्राप्य शीतोपचारैर्सब्धचेतना स्वामिनं स्माह-"युष्माकं गमने है। निश्चयस्तर्हि लवदीयां प्रतिकृतिमेकां विधाय मह्यं प्रयच, तदाधारेण दिनानतिवाहयामि" । ततः पत्या | स्वस्य मूर्तिनिष्पाद्य दत्ता । ततः सोऽचलद्देशान्तरम् । सा तु तां मूर्ति देवमूर्तितोऽप्यधिकमाराध-18 यति । एकदा पुरे ज्वलनोपजवोऽधिकतरः सर्वत्र प्रसृतः, तदा सा स्वप्राणप्रियमूर्ति करान्यां स्थगयित्वा स्थिता, स्वशरीरं सर्व जस्मी जूतं तथापि तत्करौ दूरे न कृतौ । कियति काले स स्वौकसि समेत्य स्वजार्यासखी पाच
नवसत (१६) ससिसमवदनी, हैरहाराहारवाहनानयन।।
जलसुतरिपुगतिगमनी, सा सुंदरि कच हे सयणी ॥१॥
साऽवोचत्नयरमझे पावगजलियं, लित्ते चित्ताण कंतचित्तियं । सुणि हो नाहसयाणं, कर न बुट्टा बुट्टया पाणा ॥१॥ ला इतिसखीवचःश्रवणसमकमेव स प्राणान्मुमोचेति । ननुरागस्नेहयोः कः प्रतिविशेषः! उच्यते| १ षोमशकवावच्चन्छसममुखी. १ शिबहारः सर्पस्तस्याहारो वायुस्तकाहनो मृगस्तत्तुह्यनेत्रा. ३ जयसुतः सिंहस्त
पुर्गजस्तस्येव गमनं यस्याः सा.
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org