SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 389 इति वनितामाश्रित्य ज्ञातं निगदितम् । अथ पुरुषमाश्रित्योच्यते। कस्यचिणिजो नार्या तरुणी, योर्गाढः स्नेहः स्वामिना वाणिज्यार्थ देशान्तरगमनोत्सुकेन स्त्री पृष्टा, प्रियगमनवार्ता श्रुत्वा मूर्ती प्राप्य शीतोपचारैर्सब्धचेतना स्वामिनं स्माह-"युष्माकं गमने है। निश्चयस्तर्हि लवदीयां प्रतिकृतिमेकां विधाय मह्यं प्रयच, तदाधारेण दिनानतिवाहयामि" । ततः पत्या | स्वस्य मूर्तिनिष्पाद्य दत्ता । ततः सोऽचलद्देशान्तरम् । सा तु तां मूर्ति देवमूर्तितोऽप्यधिकमाराध-18 यति । एकदा पुरे ज्वलनोपजवोऽधिकतरः सर्वत्र प्रसृतः, तदा सा स्वप्राणप्रियमूर्ति करान्यां स्थगयित्वा स्थिता, स्वशरीरं सर्व जस्मी जूतं तथापि तत्करौ दूरे न कृतौ । कियति काले स स्वौकसि समेत्य स्वजार्यासखी पाच नवसत (१६) ससिसमवदनी, हैरहाराहारवाहनानयन।। जलसुतरिपुगतिगमनी, सा सुंदरि कच हे सयणी ॥१॥ साऽवोचत्नयरमझे पावगजलियं, लित्ते चित्ताण कंतचित्तियं । सुणि हो नाहसयाणं, कर न बुट्टा बुट्टया पाणा ॥१॥ ला इतिसखीवचःश्रवणसमकमेव स प्राणान्मुमोचेति । ननुरागस्नेहयोः कः प्रतिविशेषः! उच्यते| १ षोमशकवावच्चन्छसममुखी. १ शिबहारः सर्पस्तस्याहारो वायुस्तकाहनो मृगस्तत्तुह्यनेत्रा. ३ जयसुतः सिंहस्त पुर्गजस्तस्येव गमनं यस्याः सा. Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy