SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ CH *** 388 उपदेशप्रा. ततस्तया निवारितोऽपि स पुमानुबाय गतः, साऽपि तं प्रलोकयन्ती तस्मिन्नदृश्ये जाते तथास्थैव | स्तंन.१३ ६ रागाध्यवसायान्मृतेति । जयाध्यवसायाघासुदेवं वीदय सोमितविजो हृदयस्फोटेन मृतः, या मृगा-12 ॥१७॥ है वतीस्वामी शतानीकजूपः ससैन्यचएमप्रद्योतसमागमनं श्रुत्वा नीतो मृतः । स्नेहाध्यवसानाद्यथा तुरङ्ग-18 पुरजूपो नरवरोऽनृत् , तस्य मन्त्री जानुः, तस्य सरस्वती नार्या, तयोः परस्परमतिस्नेहलत्वं नृपेण श्रुतं, ६ ननिर्णयार्थमन्येधुर्मंगयां गतेन राज्ञाऽन्यजीवरक्ताङ्कितवस्त्रसहितो मन्त्रितुरगः पुरं प्रहितः, स्वप्रियं विना रुधिराङ्कितस्वनाश्रवस्त्रयुतं तमश्वमायातं वीदय "हा हा ! मृगयां गतो मम प्राणेशः केनापि सिंहा-13 दिना हतः” इति ध्यायन्ती सरस्वती वजाहतेव जूमौ पतिता मृता, नृपस्तु खिन्नः, मन्त्री तधिरहार्दितो . योगीजूय गङ्गां गतः, सा च गङ्गोपकण्ठस्थितमहारथपुरेशसुता जाता, मन्त्री हादशाब्दानन्तरं निहार्थ । मन् राजमन्दिरं गतो जारत्या दृष्टः, अथ तस्य निदां दातुमुपस्थितायास्तदर्शनादालिखिताया इव स्थितायास्तस्याः पाणिस्थं कर काका आददिरे, योगी तु किञ्चिदवलोक्य विचार्य क्वापि तथैव हित्वा । गतः, तया चहाच्यां सखीच्यां सह सन्तः कृतः-'अत्र जवेऽयमेव पतिः'। तकृत्तान्ते राज्ञा ज्ञाते। । सर्वयोगिनां समूहः कृतः, तन्मध्ये तयोपलदितः, जातिस्मरणतया लब्धं प्राग्नयस्वरूपमुक्तं, नृपवाक्येन ॥१७॥ ६ सा तेन योगिना स्वीकृता । तदाऽवसरझैः पमितैरिति प्रोक्तम् जानुश्च मन्त्री दयिता सरस्वती, मृत्युं गता सा नृपकैतवेन । गङ्गागतस्तां पुनरेव लेने, जीवन्नरो जनशतानि पश्यति ॥१॥ * ROREGAON * Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy