________________
387 द्विचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४५ ॥
अश्र विविधमायुःस्वरूपमाहवर्तमानलवायुष्कं, विविधं तच्च कीर्तितम् । सोपक्रमं वेदाद्यं, दितीयं निरुपक्रमम् ॥१॥ स्पष्टः । नवरं सोपक्रममिति किं ? बहुना कालेन वेद्यमप्यायुर्वदयमाणैरध्यवसानाद्यैरुपक्रमैरटपेनैव कालेन यनुज्यते तत्सोपक्रम, यथा दीीकृता रारेकतो दत्ताग्निः क्रमाद्दह्यते, सपिरिमता तु सा एकहेलयैव ऊटिति दह्यते तथा सोपक्रमायुष्कमपि । यत्पुनर्वन्धसमये गाढनिकाचनाबई क्रमवेद्यफलं तमु|पक्रमशतैरप्यपवर्तितुं न शक्यमिति निरुपक्रमम् ।
अथोपक्रममाहदीयतेऽध्यवसानाद्यै–यः स्वोत्रैः स्वस्य जीवितम् । परैश्च विषशस्त्राद्यै–स्ते स्युः सर्वेऽप्युपक्रमाः॥१॥ स्पष्टः । अध्यवसानादिनिदास्त्वमी, यदाहुः पूर्वपादाः
अशवसाण १ निमित्ते २, आहारे ३ वेयणा ४ पराघाए ५।
फासे ६ आणापाणू , सत्तविहं जिसए आऊ ॥१॥ अस्या वेशतोऽर्थः-अध्यवसानं त्रिधा रागजयस्नेहलेदात् , तत्र रागाध्यवसानं मृतिहेतुर्यथा कश्चि-18 तरुणोऽतिरूपवान् पथिकोऽरण्ये तृषार्तः प्रपास्थाने गतः, तत्र प्रपापालिकया जलमानीय तस्य पायितं,
कछ
क
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org