________________
386 उपदेशप्रा.नापीय जनस्य सर्वस्वं हरन् दृश्यसे ३। चतुर्थेन वृश्चिकेन, यन्मामपि शिशु निजानरसुप्तं कम्बिकाग्रेण स्तन.
वृश्चिक इव निर्दयं तुदसि ।। पञ्चमेन निजपित्रा, येन राज्ये न्याय च स्थापितः” ५ । इति श्रुत्वा 8 ॥१७॥ KI नृपश्चमत्कृतः जननीमकान्ते नत्वा स्माह--"कथय मातः! कति निरहं जातः?" । साऽऽह-"वत्स !
किमेतत् प्रष्टव्यं निजपित्रा त्वं जातः" । ततो राज्ञा रोहकोक्तं निवेदितं "मातः ! रोहकः प्रायोऽलीक
बुनि स्यात् , ततः कथय सम्यक् तत्त्व" । एवमतिनिबन्धे कृते साऽऽह-"यदा तव गर्भाधान|मासीत्तदाऽहं बहिरुधाने वैश्रवणपूजनाय गता, यहमतिशयरूपं दृष्ट्वा हस्तसंस्पर्शेन च संजातमन्मयोन्मादा जोगाय तं स्पृहितवती, अपान्तराले समागबन्ती चाएमालयुवानमेकमप्रतिमरूपमपश्यं, तत-18 स्तमपि जोगाय स्पृहयामि स्म, तथैव रजक वीदयानिलपितवती, ततो गृहे तथाविधोत्सववशावृश्चिक कणिकामयं जहणाय हस्ते न्यस्तवती, ततस्तत्स्पर्शतो जातकामोजेका तमपि जोगायाशंसितवती ।। एवं यदि स्पृहामात्रेण पितरः सन्ति, परमार्थतः पुनरेक एव ते पिता" । एवं सत्य उक्ते जननी |नत्या रोहकबुधिविस्मितचेताः सर्वेषां मत्रिणां श्रेष्ठं तमकार्षीत् । 4 अत्रोपनयः-बुधिसमुत्पादात् पूर्व स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितो गूढार्थः शीघ्र समुपजायते, तथा धर्मकार्येषु सूदमार्थग्रहणेषु प्रज्ञा प्रयोज्या, सा चेहपरलोकहितावहेति ॥ इत्यव्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे
॥११०॥ स्तम्ने एकचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४१॥
-
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org