SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 385 पितः-"रे जागर्षि किंवा स्वपिषि?" | "देव! जागर्मि"। "किं चिन्तयसि ?" । सोऽवक-"देव ! अश्वपत्राणां किं दएको महान् उत शिखा?" । राजा संशयमापन्नो वदति-"साधु चिन्तितं, कोऽत्र निर्णयः?" । तेनोक्तं-"यावलिखाग्रजागो न शोषमुपयाति तावत् ८ अपि समे" । पुनरपि द्वितीये || यामे गते राज्ञा शब्दितः-"किं रे जागर्षि स्वपिपि वा?" । "देव! जागर्मि" । किं चिन्तयसि ?" 14 "देव ! गगिकाया नदरे कथं नम्युत्तीर्णा व वर्तुवगुखिका जायन्ते ?" । राजा माह-"कश्रय तत्त्वम्” । “देव ! संवर्तकानिधवातविशेषात्” । ततः पुना रोहकः सुष्वाप । तृतीये यामे गते नूयोऽपि | राज्ञा शब्दितः-"किं रे जागर्षि स्वपिषि वा?"। "देव ! जागर्मि" । किं चिन्तयसि ? । “देव ! खमेहि-18 लिकाजीवस्य यावन्मानं पु तावन्मानं शरीरमत हीनाधिकं?" । राजा तमपृचत्-"कोऽरेऽत्र निर्णयः ?” । “देव ! सममिति” । ततो रोहकः सुप्तः । प्रनाते राजा प्रबोधमुपगतः तमन्नाषिष्ट, स च । निघालरमुपगतो न प्रतिवाचं ददौ । ततो राजा लीलाकम्बिकया मनाक स्पृष्टवान् । ततः सोऽपनिजोत जातः पृष्टश्च -"किं रे स्वपिषि?"। स साह-"देव ! जागर्मि"। "तर्हि किं चिरेण जटिपतः?"18 "देव! चिन्तयामि कतिमिर्जातो नृप इति । एवमुक्ते सत्रीममना मनाकू तूष्णीं स्थितः, क्षणान्तरे पृष्टवान्-"कथय रे कतिजिरहं जातः ?" । स पाह-"देव । पञ्चनिः" । राजा जूयोऽपि पृष्टवान्“केन केन ?" । सोऽवक्-"एकेन तावपैश्रवणेन, वैश्रवणस्येव नवतो दानशक्तिदर्शनात् १ । क्तिीयेन । चाएमालेन, वैरिव्यूहं प्रति श्वपाकस्येव कोपदर्शनात् । तृतीयेन रजकेन, यतो रजक व वस्त्रं परि-81 Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy