SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ संन.२३ 384 उपदेशपा. कवाक्येन ग्रामेशै राजे निवेदितं-"देव! अद्य हस्ती न निषीदति, नोत्तिष्ठति, नाहारं नीहारं च करोति, न कामपि चेष्टां तनोति" । राज्ञोक्तं-"किं रे मृतो हस्ती ?" । तैरुक्तं-"देवपादा एवं ब्रुवते, ॥१७॥ न वयं” । ततो नृपो मौनं दधौ । पुनरपि नृपेणादेशः प्रेषितः-"युष्मदीयग्रामे सुस्वाउकूपोऽस्ति, स सत्वरमिह प्रेष्यः” । रोहकबुद्ध्या तैर्नृपो विज्ञप्त:--"अस्माकं ग्राम्यः कूपः स्वजावाजीरः स्यात् , पुरमार्ग-18 दर्शको नागरिककूप एकः प्रेष्यताम् , यतस्तेन सह समेति" । नृपो मौनमास्ते । पुनर्जूप आदेशं प्रेषित-18 वान्–“वह्निसंपर्कमन्तरेण पायसं पचत" । ततो रोहको ग्राम्यान स्माह-"तन्लान् बहुजले किन्नान् । कृत्वा सूर्यकरसंतप्तकरीषपलादीनामूष्मणि तन्मुलपयोनृता स्थाली निवेश्यताम् , येन परमान्नं संप-13 द्यते” । तैस्तथैव कृतम् । तज्ज्ञात्वा राजा विस्मितः । ततो राज्ञा रोहकस्य बुध्यतिशयमवगम्य तदाका-14 रणाय समादिष्टम्-“य एवंविधबुधिरस्ति तेन मत्समीपे आगन्तव्यं, परं न शुक्लपके नापि कृष्णपदे, न रात्रौ नापि दिवा, न बायायां नाप्यातपे, नाकाशे न पादान्यां, न पथा नाप्युत्पथेन, न स्मातेन न| चास्नातेन" । तत एवमादिष्टे स कण्ठस्नानं कृत्वा गन्त्रीचक्रस्य मध्यमिजागे करणारूढो धृतचालनीरूपातपत्रः सन्ध्यासमयेऽमावास्याप्रतिपत्सङ्गमे नरेन्अपार्श्वमागमत् । स च "रिक्तहस्तो न पश्येत राजानं दैवतं गुरु"-मिति लोकश्रुतिं विनाव्य मृत्पिएममेकमादायागतः, प्रणतो राजा, उपायनीकृतः पृथ्वीवापिएमः । ततो राज्ञा पृष्टः “रे रोहक ! किमेतत् ?” । “हे देव ! यूयं पृथ्वीपतयस्ततो मया पृथ्वी समानीता" । श्रुत्वेदं राजा तुतोष । रात्रौ राज्ञा स स्वपार्चे शायितः। प्रथमे यामे गते राजाऽऽला-12 ॥११॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy