SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ 390 उपदेशप्रा. रूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यस्तु कक्षत्रापत्यादिगोचरः स्नेह इति १ । निमित्तात् है स्तन.२३ दएमशस्त्ररझुवादकपतनमूत्रपुरीषरोधविषनवणादेश्चेति । आहारात् बहुतोऽष्टपतः सर्वथा तद-12 नावाघा, अत्याहारतः सम्प्रतिप्राग्नवजीवनमकसाधुः दीक्षावासर एव क्ष्यं गतः ३ वेदनायाश्च शूखादे-18 नेत्रादेश्च ५। पराघातात् गर्ताप्रपातविद्युदादेः ५ । स्पर्शतश्च त्वग्विषादिसमुन्नवात् सर्पादेर्वा, यथा ब्रह्मदत्ते । मृते तत्पुत्रेण स्त्रीरत्नमजाणि-"मया सह लोगान् जुङ्ग । तया जणितं-"न शक्नोषि सोढुं मत्स्पर्श धान प्रत्येति सः । ततस्तया घोटकः पृष्ठे कटीं यावत् स्पृष्टः, स सर्वशुक्रदयेण मृतः, एवं लोहपुरुषोऽपि M स्पृष्टः विलीनश्चेति । श्वासोच्छासात् विकृतत्वेनात्यन्तप्रसर्पतः निरुधामा नियते इति । एते सप्त सोपक्रमायुषामायुरुपक्रमाः स्युः । उत्तमपुरुषाश्चरमदेहा असङ्ख्येय वर्षायुषो मनुष्यतिर्यश्चः सुरनारकाश्च | निरुपक्रमायुषः । अपरे जीवा विधायुष्मन्तो ज्ञेयाः। . * अत्राह-ननु स्कन्दकाचार्यशिष्या अर्णिकापुत्रछांऊरियामुन्यादयश्चरमशरीरिणः निरुपक्रमायुषः मोक्ताः सन्ति तर्हि कथं ते उपक्रमैर्विपन्नाः ? उच्यते-तेषां ते उपक्रमाः कष्टदा एव, न त्वायुःक्ष्यहेतव इति ।। अथ सोपक्रमायुषामागामिलवायुःकर्मवन्धमाहतृतीये नवमे सप्त-विंशे नागे निजायुषः । बध्नन्ति परजन्मायु-रन्त्ये वाऽन्तमुहूर्त्तके ॥१॥ केचित्तु सप्तविंशाद-प्यूर्ध्व विकट्पयन्ति हि । यहा बिनागकट्पनां, यावदन्त्यं मुहूर्त्तकम् ॥ २॥ स्पष्टौ । अथ निरुपक्रमायुषामायुर्वन्धकालमाह SSAGESSOAS सरकार Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy