SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 391 सुरनरयिकासङ्ख्य-जीवितिर्यमनुष्यकाः । बध्नन्ति षण्मासशेषा-युषोऽयनवजीवितम् ॥१॥ निजायुषस्तृतीयांशे, शेषेऽनुपक्रमायुषः। नियमादन्यजन्मायु-निवघ्नन्ति परे पुनः ॥५॥ स्पष्टौ । अथ सोपक्रमायुपि शिष्यः प्रश्नमाहनन्वप्राप्तकालमपि, यद्येवं कर्म जुज्यते । प्रसज्यते तदा नूनं, कृतनाशाकृतागमौ ॥ १ ॥ स्पष्टः । नवरं यत्प्रागनटपस्थितिकं कर्म बछ, तन्न चुक्तमिति कृतनाशाह्वदूषणम् । तेनात्मना यन्न वघ्मटपस्थितिकं तनुक्तमतोऽकृतागमदूषणं समायातम् । अत्र गुरुराहनोपक्रमेण क्रियते, दीर्घस्थितिककर्मणः । नाशः किं त्वध्यवसाय-विशेषानुज्यते द्रुतम् ॥१॥ ___ स्पष्टः । नवरमनाईयुक्तिनावना चेचं कार्याअनट्पकालवेद्यस्या-युषं संवर्तनेन यत् । अष्टपकालेन जोग्यत्वं, सोपक्रमायुशं नवेत् ॥१॥ एवमुपक्रमः स्थित्यादिखएमनधारा प्राप्तानामनिकाचितानां सर्वेषां कर्मणां जवति, यस्मात् प्रायोऽनि-10 काचितानां किटिवषेतरकर्मणां शुजाशुजकर्मवशादपवर्तना स्यात् , तथा तीवेण तपसा स्फूर्जहुजपरिणामदिशान्निकाचितानामपि अपवर्तना जवेत् । उक्तं च श्रीजिनलगणिक्षमाश्रमणपादैः सबपगईणमेवं, परिणामवसाऽवक्कमो हो । पायमनिकाश्याएं, तवसा निकाश्याणं पि॥१॥ यथा जूयःकालजोग्यान्, प्रजूतान् धान्यमूढकान् । रुग्णा नस्मकवातेन, अटपकाखेन जुझते ॥२॥ २०३१ न चात्र वर्तमानानां, धान्यानां विगमो जवेत् । किं तु तन्नोगः स्यात्तूर्ण, कर्मणामप्ययं नयः ॥३॥ Jain Education International 201040 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy