SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Jo ॥३४॥ उपदेशपा. कृतः । तन्मध्ये वह्निरुद्दीपितः । मया शिरोऽपाकृतं । श्रतो मे कायगुप्तिरपि नास्ति । अतो नाहं संज. १९ जिक्षाहः" । तस्य सत्यनाषणेन श्रेष्ठी हृष्टो मुनि प्रतिलान्य मुनिप्रशंसयाऽनुत्तरविमानादिसुखमर्जित-14 वान् । मुनिस्तु तादृशमात्मानं निन्दन चिरं चारित्रं प्रपाट्य क्रमादिवं गतः । इति त्रिगुप्तिस्वरूपं तथा II पूर्वोक्ताः समितयः पञ्च प्रतिचाररूपाः, गुप्तयस्तु प्रवीचारा अप्रतिचाररूपाः । प्रवीचारो नाम कायिको वाचिको वा व्यापारः । तथा गुप्तिषु समितीनामन्तावोऽपि स्यात् । धितीया समितिर्वाग्गुप्तौ । एषणा |4 तु मानसिकोपयोगनिष्पन्ना, यदा साधुरेषणायुक्तस्तदा श्रोत्रादिभिरिन्द्रियैर्हस्तपात्रकधावनादिषु समुत्थेषु । शब्दादिषुपयुज्यते, अत एव मनोगुप्तौ । शेषास्तु समितयः कायचेष्टानिष्पन्नाः, अत एवासां तिसणा-15 मपि कायगुप्या सहैकत्वं । अथवा मनोगुप्तिः पञ्चसमितिष्वविरुधा । एताश्चाष्टावपि प्रवधनमातरः | समस्तपादशाङ्गीप्रसवा एतासु समस्तप्रवचनमन्तर्जवति । तथाहि-प्रथमसमितावाद्यनतमवतरति, तहतितुट्यानि च शेषव्रतानि तत्रैवान्तावमुपयाति । लाषासमितिस्तु सावधवाक्परिहारतो निरवद्यवायूपा,|| तथा च वचनपर्यायः सकलोऽप्यादिप्त एव । न च तद्वहिता पादशाङ्गी । एवमेषणासमित्यादिष्वपि स्वधिया जाव्यं । यहा सर्वा अप्यमूश्चारित्ररूपाः, यतः| अथवा पञ्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्यादुर्मुनिपुङ्गवाः ॥१॥ .. ॥३४॥ चारित्रं च ज्ञानदर्शनं विना न नावि । न चैतत्रितयातिरिक्तमन्यदर्थतो बादशाङ्गमिति सर्वास्वप्येतासु सर्व प्रवचनमन्तर्जवतीति ॥ XARASEMAKAA Jain Education International 201010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy