SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ तिष्ठेत् । अयोग्यस्थएिमलं लब्ध्वा कायगुप्तिं करोति । तथाहि-कोऽपि साधुः सार्थेन सहान्यदाऽरण्ये 12 जीवातयत्वेन स्थएिमलमसनमान एकपादेन निश्यस्थात् । प्रशंसित इन्प्रेण । मिथ्यादृष्टिः सुर गत्य सिंहरूपश्चपेटां मुमोच । पुनः पुनः साधुः प्राणिविराधनासंजवेन मिथ्याउष्कृतं ददौ । सुरः क्षाम-11 यित्वा गतः । साधुजनैः प्रशंसितः । इति स्वरूपं श्रुत्वा कायगुप्तिध्रुवं धार्या इति तृतीया गुप्तिः । पूर्वो-2 क्तयुक्त्या तिम्रो गुप्तयः साधुली रक्षणीयाः, तथाहि-एकस्मिन् पुरे कोऽपि मुनिः कस्यापि गृहे | 8 जिदार्थ प्रविष्टः । तेन नत्वा मुनिः पृष्टः-"जगवन् ! त्रिगुप्तिगुप्तस्त्वमसि ?" । मुनिनोक्तं-"नाहं, त्रिगुप्तः" । “कग्रं?" । तेनोक्तं-"एकदाऽहं कस्यापि गृहे निदाश्रमगम, तस्य प्रियाया वेणीदए52 दृष्ट्वा स्वनार्या स्मृतवानदं, अतो मनोगुप्तिर्मन नास्ति । पुनरेकदा जिक्षार्थमिन्यगृहे गतवानहं, तेन ८कदलीफलानि योग्यानि कृत्वा मे दत्तानि । अन्यगृहे मया पृष्टेन व्याहृतं । तेन तरिणा नृपाय निवे-11 दितं-'देव ! जवाटिकाया रम्लाफलानि श्रीदत्तगृहे यान्ति' । राज्ञोक्तं-'त्वया कथं ज्ञातं ? || हातेनोक्तं-"श्रेष्ठिना मुनेर्दत्तानि, मया तु मुनिमुखान्तं, एवंविधानि सदाफलितकदलीफलानि जवघा-15 लाटिकां मुक्त्वाऽन्यत्र न सन्ति । तच्छ्रुत्वा नृपेण श्रेष्ठी दएिकतः, अतो मम वाग्गुप्ति स्ति, येन श्रेष्ठि-1 12/दएमनेऽहं हेतुरनूवं । तथाऽहमेकदाऽटव्यां श्रान्तो विश्रान्तश्च प्रमीलां प्राप।तत्रैकः सार्थः स्थितोऽजूत् । दारात्रौ सार्थप तनोक्तं-"प्रातरग्रे चविष्यते, तेन सकालमन्नादि सजीकुरुत जनाः' । ततः सर्वो जनोऽ-18 नपाके लग्नः। एकेनान्धकारवशादेकस्मिन् पदे मम मस्तकं तिीयपार्थे च पापाणं मुक्त्वा चुनकः Jain Education International 2010_01 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy