SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ करून चारित्रशीलैर्मुनितिः प्रमादं, त्यक्त्वा तदष्टौ समुपासनीयाः । यस्मात्समग्रं प्रवचोरहस्य-मेतासु चान्तर्जवति प्रशस्यम् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेको नविंशस्तम्ने व्यशीत्युत्तरविशततमं २८२ व्याख्यानम् ॥ -% त्र्यशीत्युत्तर द्विशततमं २३ व्याख्यानम् ॥ अथ तपःप्रजावं दर्शयतिअनादिसिझनुष्कर्मवेषिसङ्घातघातकम् । इदमाजियते वीरैः खड्गधारोपमं तपः॥१॥ तत्तपः सेव्यतां ददा कुष्कर्मदालनोदकम् । यत्सेवनादजूदेवसेव्यः हेमर्षिसंयमी ॥२॥ स्पष्टौ । अत्रार्थे हेमर्षिप्रवन्धः-चित्रकूटपुरासन्नग्रामे निःस्वो वोहाख्यः श्राप आसीत् । एकदा स8 पञ्चशतधम्मैः स्नेहकुतुपकं नृत्वा चित्रकूटनागवन् पदस्खलनात्पतितः कुतुपकमप्यपातयत् , विसो निजग्राममागतः। लोकैरनुकम्पया पञ्चशतधम्मा अर्पिताः, तैः पुनः कुतुपकं लात्वा व्रजन तथैव 2 स्खखितः । ततो नवविरक्तः श्रीयशोजगुरोर्वैराग्यवाणीं श्रुत्वा दीक्षां खली । गुरुणा विविधशिक्षया 8 शिक्षितो गीतार्थो जातः, गुरूनिति व्यजिज्ञपत्-"प्रनो ! मया वैराग्येण चेद्दीक्षा गृहीता तदा त्रिशु-| JainEducation International 2010-04 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy