SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ।०० उपदेशप्रा. जैव पासयामि, यद्यादिशत तदाऽहं यत्रोपसर्गा बहवः स्युस्तत्र गत्वा कायोत्सर्गे तिष्ठामि” । गुरुणा तंत्र. १५ सानं वीदय मालवदेशं प्रति प्रहितः । सर्वगळं ससङ्घ दामयित्वा मालवदेशे थामणोजोपान्ते सरःपालौ । कायोत्सर्गे तस्थौ । इतश्च ग्रामसत्का घिजसूनवः क्रीमायै निःसृताः साधु दृष्ट्वाऽस्मद्भामेऽरिष्टमायातमिति 2 ध्यात्वा यष्टिमुश्यादिनिरुपाप्रवन् । साधुः सर्व सहते । सरःस्थः सुरो ध्यानस्थं साधु निश्चलं ज्ञात्वा विज-18 तापुत्रान् शिखिबन्धैर्बवन्ध । ते सर्वेऽपि रुधिरं वमन्तो जूमौ पतिताः। तन्मातापितरो मुःखं धृतवन्तःला साधुसमीपे समागत्येति प्रोक्तवन्तः-“हे जगवन् ! त्वं तु कृपाढ्यः साधुः, मुश्चामून् शिशून् बन्ध18नात्" । तेष्वेवं लपत्स्वपि साधुानं न मुमोच । ततोऽधिष्ठात्रा सुरेण बालकदेहेऽवतीर्य तन्मातापितर इत्युक्ताः-“एष मुनिः किमपि न करोति, मयैतत्कृतं, यद्येतस्य चरणजखैराबोटयत तदा शिशवो | बन्धनान्मुच्यन्ते, नान्यथा" । मातापितृनिस्तथा कृतं, स्वसूनवो नीरुजो जाताः । ततो मातापितरो 2 निजनिजसौधादित्तमानीय साधोरुपदीकृत्येति प्रोचुः- "इदं गृहाण”। साधुनोचे-"न मे कार्य वित्तेन 8 स इदं जीर्णोधारेषु स्थापयत" । ततः सर्वैरपि जनैस्तस्य मुनेनिरीहतया देममिरिति नाम घोषितं । तत्रा तीव जक्तितो जनान् वीक्ष्य गिरिकम्बलाख्यपर्वतं गतो विचित्रं तपः करोति । इतश्च मालवदेशे|| धारायां सिंधखजूपोऽभूत् । तत्र दमर्षिः पञ्चनिः सप्तन्निः ककारैः खकारैः कूरकंसारकांगकोघवकरंबक कर्पटां खारेकखुमहमीखजूरखाजाखांमखीचळं, एवं गकारः गहुंगोलगुंदगुंदवमांगुणागोलागोरस इत्या-है रायपरैरपि वर्णैः पारणं चकार । तपःप्रजावात्सर्वेऽप्यनिग्रहाः पूर्णाः । एतेऽनिग्रहा न पुष्करा इत्युदप्रम SANSARASAX का॥३५॥ Jain Education International 2010 eil For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy