________________
Jain Education International 2010_
जिग्रहं जग्राह - यदि मिथ्यात्वी राज्यष्टः कान्दविकापणे मध्याह्ने पर्यस्तिकासनस्थः पत्तित्वं प्राप्तः कृष्णत्वमितान् केशान् विवृण्वन् एकविंशतिमितान्मएककान् शातकुन्ताग्रेण दास्यति तदा पारणं कुर्वे, नान्यथा ।
न्हाय रावल कन्दको, केशि गनंतर मम्मणो । इगवीस मंगा दे, त खिमरिखी पारणं करे ॥ १ ॥
इत्यनिग्रहवान्मुनिरष्ट दिनसहितान् त्रीन्मासानतिचक्राम । श्रन्यदा मध्याह्ने कृष्णपत्तिस्तथा स्थितो | निकायै यान्तं मुनिमाकार्य "एहि निको ! तवाशां पूरयामि” इत्युवाच । मुनिस्तच्छ्रुत्वा गतः । कृष्णः | कुन्ताग्रेण मएककान् खात्वा यावद्दत्ते तावन्मुनिना "गाय" इत्युक्ते "तव जाग्ये यावन्तः स्युस्तावन्तः, किं गण्यन्ते ?" इति कृष्णेनोक्तं । मुनिना “मेऽनिग्रहोऽस्त्येकविंशत्या ” इत्युक्ते एकविंशतिर्गणितास्तेन । स तीक्ष्यातीव चमत्कृतो मुनिमित्युवाच - "मुने ! त्वं ज्ञानी, ममायुः कियदस्ति ? अहं स्वगोत्रिनिर्महाराज्यान्निष्कासितः, तान् जेतुं सिन्धुखनृपं सेवे" । इति श्रुत्वा यतिरुवाच - " तव परमासायुः " इति श्रुत्वा वैराग्याद्दीक्षां लात्वा षण्मासान् तपस्तप्त्वा स्वराप कृष्णर्षिः । पुनः स मुनिरित्यनिग्रहं खखौ - जम्मूलिय गयवर धाई, मुनिवरदेखी प्रसन्नो थाई । मोदकपंनिहिंदे, र्ज खिमरिखी पारणं करे ॥ २ ॥ अष्टादशदिनसहितान् पञ्च मासानुपोषित स्तिष्ठति । तावत् पट्टहस्ती मत्तो गृहादीन् पातयन् कान्द
For Private & Personal Use Only
www.jainelibrary.org