________________
102
उपदेशप्रा.
विकापणात् पञ्च मोदकान् सात्वा मुनिमपारयत् । हस्ती मुनेः प्रजावाठान्तात्मा हस्तिपकैराखाने बक्षः। स्तन. १५
ततो मुनिरनिग्रहमग्रहीत्-श्वश्रूपराजूता चेढुववधू रुदन्ती कृतत्रयोपवासा काष्ठार्थागतदरिमपुंसा । ॥३६॥ सर्पिषा साकं गुममिश्रान्मएमकान दत्तान् ददाति तदा पारयामि, नान्यथा ।
रामी गारी बंजपरंभी, सासूसिचं कलि करे पयंमी ।
बिहु गाम विचे गुलसि पोलि देश, तो खिमरिखी पारणं करे ॥३॥ मुनिः पारणाय गिरेरुदतरत् , तदा कुतश्चिद्रामाच्श्रूपराजूता विजपत्नी तादृगवस्था पितृगृहं व्रजन्ती मार्गमजानती अरण्ये पतिता । निःस्वपुंसो घृतगुमसहिता मएमकास्तया लब्धाः । ततोऽष्टगुणं पुण्यमिति | | साधुं दृष्ट्वा विचिन्त्य प्रत्यलाजयत् । अहो दानमिति स्तुत्वा देवतया सा पितृगृहे नीता । ततः पुनश्चेत् | कृष्णस्कन्धो बलीवो घाणपुचरहितः शृङ्गेण गुरुं दत्ते तदा पारणं कुर्वे नान्यथेति ।
कालो कंबल धवलो संझ, नाकिं तुटे पुलिहिं बंग।
सिंग करि गुरु नेलो देश, तो खिमरिखी पारणं करे ॥४॥ श्रन्यदा साधुः पारणाय धारायां गतः । उक्तलक्षणवृषेण कस्यचिणिज आपणशाखतः । |गुमं खात्वा मुनेः पारणं कारितं । तद्वीदय वणिग् दध्यो-"अहो ! पशुरयं न सामान्यो यदीहशो
॥३६॥ जायतेः पारयति, मया मूढेन स्वजन्म हारित” ततः स श्राशो जूत्वोजारितगुमेन श्रीपार्श्वजिनचैत्यं कार-13
यित्वा यशोजगुरुपाघे संयममाराध्य स्वर्ययो । ततः परं तनुमपिएमाई तीर्थ जातं । पुनरन्यदा
राऊक
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org