SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 103 ESRAESSASSASSA वसन्तेऽनिग्रहं खखौ मुनिः चेत्प्लवगःशृङ्खलास्थो नगरान्तभूतरसं दत्ते तदा पारयामि, नान्यथेति । हासहल्लेहकि जद्दविमासी, कोटिसंकल बच पासि । जय अंबरस मंस दे, तो खिमरिखी पारणं करे ॥५॥ | इतश्च कस्यचिद्व्यवहारिण उष्णतौं घृतकुम्लके स्थापिताम्ररसं कपिछत्वा ब्रजन्मार्गे यान्तं साधु प्रत्यक्षानयत् । "अहो! श्राश्चर्य" इति जना मियो जरूपन्तो जैना जाताः। इतश्चावधिज्ञानतः कृष्णर्षिर्देवलोकाद्यतिसमीपं समागत्य नत्वेत्युवाच-"प्रनो! शासनप्रजावनायै सिन्धुलपहस्तिनां रोग-1|| शान्त्यै त्वया स्वचरणशौचजलं देयं" इत्युक्त्वाऽदृश्यो जातः । राज्ञश्चतुर्दशशतकरिणो रोगग्रस्ता जाताः । वैद्यैः कृतोपचारैरप्यसाध्या इति मुक्ताः। राजा बाढं शोकमापन्नः । प्रधानवचनेनेत्युद्घोषणा-15| मदापयत्-यः कश्चित्राजकरिणां रोगशान्ति कुरुते सोऽर्धराज्यनाक् स्यात्। तावता गगन इति वाग्जाता"गिरिकम्बलगिरौ दमर्षेः पादशौचजलेन करिणो नीरोगाः स्युः” इति श्रुत्वा राजनरा यतिसमीपे गत्वा पादजलं यावद्याचन्ते तावन्मुनिनोचे-"हंहो नराः! पट्टहस्तिनं मुक्त्वाऽन्ये गजा एतजलं पायितव्याः। जैनान्मुक्त्वाऽन्ये पट्टहस्तिनं नीरोगं कुर्वन्तु" इति बुझ्या तेन जलेन हस्तिनो नीरुजो जाताः । अन्यदर्शनसत्कैः पट्टहस्ती जलं पायितो विपन्नः । राजा यतिसमीपं गत्वाऽर्धराज्याय विज्ञपयति स्म । मुनिना राज्यं नरकान्तमिति सर्वथैव त्यक्तं । यतीनां संयमादपरं न राज्यं । राजा मुनि नत्वा स्वस्थानं प्राप्य यतिपायुकां सिंहासने संस्थाप्य प्रासादमकारयत् । अन्यदा मुनिना मार्गे शवं संमुखमायान्तं B. ७ Jain Education International 2010_0 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy