SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. ॥३७॥ URUSASUSTUSSUUSPOSA 104 वीक्ष्य कस्यचित् पृष्ट-"किमेतत् ?” इति । तेनोक्त-"धनव्यवहारिणः पुत्रोऽहिना दष्टः, पामासै:18स्तन. १ए तोऽसौ"। तच्छृत्वा मनिनोचे-"अहो! असौ जीवन् कथं ज्वाट्यते ?" इति केनापि धनायोचे । धनस्तत्रैत्य यतिं नत्वोवाच-"यते ! मम पुत्रजीवितदानेन प्रसादय" । यतिना प्रासुकजलेन सिक्तः परमेष्ठिमन्त्रं स्मृत्वा नीरुक्कृतः। ततो यतिः पुनरनिग्रहं खलौ-यदि वनप्रसूता व्याधी विंशति वट-18 कान् ददाति तदा पारयामि, नान्यथेति । नवप्रसूतव्याघ्री विकराल, नयरमांहिं बीहावे बास । __बमां बीस जो पणमी देश, तो खिमरिखी पारणं करे ॥६॥ एवं बहुनिदिनैपेः तपःप्रजावान्नगरान्तःप्रविष्टां नवप्रसूतां करातां व्याघी वीक्ष्य वटकधजिका | वटकान्मुक्त्वा नष्टाः । व्याघ्या यतिस्तैर्वटकैः प्रतिलाजितः । ततो गुरुवन्दनोत्सुको यशोजप्रसूरि पत्तने गत्या मया गुरुमवन्दित्वा नैवान्नोदके ग्राह्ये इत्यनिग्रही पत्तनं प्राप्तः । गुरवो नताः । पुनरनिग्रहं खखौ-नृपस्य पट्टहस्ती मत्तो वृधस्त्रीवशगो यदि खीचमखारिकखमहमीखखखजूर एतैः पञ्च-12 खकारैः पारयति तदा पारयामि । मासे गते शासनदेवतया जरतीरूपं कृत्वा गजो वशीकृतो यतिश्च 8 पारितः । एवं चतुरशीतिपारणकानि पूर्णानि । ततोऽनशनं लात्वा स्वर्ययौ ॥ ॥३ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोन विशस्तम्ने व्यशीत्युत्तर शिततमं २०३ व्याख्यानम् ॥ JainEducation Intemational 2010_N A For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy