SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 105 चतुरशीत्युत्तर द्विशततमं श् व्याख्यानम् ॥ श्रथ तपस्तपनहेतुमाहनिर्दोषं निर्निदानाढ्यं तन्निर्जराप्रयोजनम् । चित्तोत्साहेन सदबुख्या तपनीयं तपः शुजम् ॥१॥ _ स्पष्टः । नवरं तप्यतेऽनेन देहकर्मादीति तपः । तमुक्तम्रसरुधिरमांसमेदोऽस्थिमजाशुक्राण्यनेन तप्यन्ते । कर्माणि चाशुजानीत्यतस्तपोनामनैरुक्तम् ॥१॥ तत्तपो निर्दोष-दोषस्तु इहपरलोकाद्याशंसादयस्तैर्विगतं । पुनस्तत्तपो निर्निदानाढ्यं । यतः यः पालयित्वा चरणं विशुओं, करोति जोगादिनिदानमः। स वर्धयित्वा फलदानददं, कहपद्रुमं जस्मयतीह मूढः ॥१॥ नवनिदानस्वरूपं प्राग्मयाऽत्र लिखितं । तथा चित्तोबासेन, न तु राजविष्ठिरीत्या, यथाशक्ति वा । यतः सो थ तवो कायबो, जेण मणोऽमंगलं न चिंते। जेण न इंदियहाणी, जेण जोगा न हायति ॥ १॥ P तथा पराधीनबुख्या दीनतया 'वाज्ञानतपोनिराहारत्यागरूपं तत्तप श्राश्रवमूलत्वेन कषायोदया|श्रितत्वात् पूर्वान्तरायोदयासातवेदनीयविपाक एव, यत थाहारत्यागादिकं भव्यतपः, जावतपस्तु Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy