SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सपदेशप्रा. ॥३०॥ SAMACROSSESS 106 आत्मस्वरूपैकाग्रतारूपं, तत्तु अहर्निशमस्ति, तथापि अव्यपूर्वकं नावतपोग्रहणमिति शासनचातुर्य । स्तन. १ए न त्याज्यं । यतःधनार्थिनां यथा नास्ति, शीततापादि कुःसहम् । तथा नवविरक्तानां, तत्त्वज्ञानार्थिनामपि ॥ १॥ यथा धनोपार्जनकुशला शीतादिकं मन्ते, तथा नवविरक्तानामनशनादिकं तपो न मुसहमिति । अथ कादश तपाचारानाहBI पादशधा तंपाचारा-स्तपोवनिनिरूपिताः । अनशाद्याः षट् बाह्याः षट्, प्रायश्चित्तादयोऽन्तगाः ॥१॥ स्पष्टः । नवरं ये तपोजेदाः सूत्रे प्रोक्ताः, ते चामी श्रणसण १ मूणोदरिया २, वित्तीसंखेवणं ३ रसच्चा ।। कायकिलेसों ५ संखीण्या ६ य, बनो तवो होइ॥१॥ पायचित्तं १ विण २, वेयावच्चं ३ तहेव सना ।। काणं ५ उवसग्गोवि य ६, अनंतर तवो हो ॥२॥ एतेषां स्वरूपं वक्ष्यमाणयुक्त्याऽने किश्चिन्मात्रं लिखिष्येऽहमाचारप्रदीपादिग्रन्यानुसारेणेति श्वथाद्याचारमाइ ॥३०॥ १था त्राकारान्तस्तपशब्दः. www.jainelibrary.org Jain Education International 2010_0 For Private & Personal Use Only
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy