________________
107 | शनशनं विधा प्रोक्तं, यावजीविकमित्वरम् । विघटिकादिकं स्वपं, चोत्कृष्टं यावदात्मिकम् ॥ १ ॥18I
स्पष्टः । नवरं इत्वरं नमस्कारसहितं प्रत्याख्यानं विघटिक, तस्मादपं शास्त्रे नोदितं, तड़परि वृद्धिगामुकमुत्कृष्टं श्रीचरमजिनतीर्थे षण्मासपर्यन्तं, श्रीनाजेयजिनतीर्थे संवत्सरपर्यन्तं, मध्यतीर्थकरशासनेषु || त्वष्टौ मासान् यावत् । अत्र चेन्धियजयकषायजयतपो रत्नत्रयीतपः समवसरणतपोऽशोकवृक्षश्रीजिन-11 कट्याणकतप इत्याद्यनेकदा श्राचारदिनकरवितीयखएमतो थेयाः। तथा चाचाम्सवर्धमानतपो वर्ष
चतुर्दशत्रिमासविंशतिदिनमितं श्रीचन्धकेवखिवत्कार्य । इत्यादिविविधतप इत्वरकालीनजेदेऽन्तर्जवति । 8 यावजीविकं तु पादपोपगमनेङ्गिनीजक्तप्रत्याख्यानजेदात्रिविधं, अस्य स्वरूपं सप्तदशविधमरणजेद-18
ज्ञानं विना न सुखावबोधं त्यात्, अतस्तत्स्वरूपं लिखामि-तत्राद्यमावीचिमरणं वीचिर्विवेदोऽन्तरमि-1
त्यर्थः, तदनावोऽवीचि रकतिर्यङ्नरामराणामुत्पत्तिसमयात्प्रवृत्ति स्वस्वायुःकर्मदलिकानामनुसमयमनु-15 जिवनाविचटनं तत्प्रधानं मरणमावीचिमरणं १ । अवधिपञ्चत्वं अवधिर्मर्यादा । ततश्च यानि नारकादि-18
जवनिबन्धनतयाऽऽयुःकर्मदखिकान्यनुजूय नियंते, मृतो वा यदि पुनस्तान्येवानुजूय मरिष्यति तदा तद्रव्यावधिपञ्चत्वं । संजवति हि गृहीतोकितानामपि कर्मदखिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् ।। एवं क्षेत्रादिष्वपि जाव्यं । अन्तिकपश्चत्वं अन्ते नवमन्तिकं, अयं जावः-यानि नारकाद्यायुष्क-| तया कर्मदखिकान्यनुज्य वियते, मृतो वा न पुनस्तान्यनुजूय मरिष्यति तद्रव्यतोऽन्तिकपञ्चत्वं, एवं क्षेत्रादिष्वपि ३ । वसत्पञ्चत्वं-वखतां संयमान्निवर्तमानानां सुश्चरं तपश्चरणं कर्तुं व्रतं मोक्तुं चाशक्नुवतां|
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org