________________
108
॥ ३ए ॥
उपदेशप्रा. कथञ्चिदस्मान्मुक्तिरस्तु इति ध्यायतां यत्पञ्चत्वं तन्मरणं, एतच्च जन्नतपरिणामानां मुनीनामेव स्यात् ४ । वशार्तपञ्चत्वं - वशेनेन्द्रिय विषयपरवशत्वेनार्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशार्तास्तेषां पञ्चत्वं वशार्तमरणं ५ । अन्तः शस्यं लजादिवशादनालोचितदुराचाररूपं येषां तेऽन्तःशस्यास्तेषां पञ्चत्वमन्तः शस्यपञ्चत्वं इदं चातीव दुष्टं ६ । तनवमरणं - यस्मिन् जंवे साम्प्रतं प्राणी वर्तते तवयोग्यमेवायुर्वद्धा पुनस्तत्क्षयेण यदा म्रियते तदा तवपञ्चत्वं, च सङ्ख्यातवर्षायुषां नृतिरश्चामेव, न त्वसङ्ख्यातवर्षायुषां नृतिरश्चां देवनारकाणां च तेषां पुनरनन्तरं तवाभावात् ७ । बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालपञ्चत्वं । परिमतानां सर्वविरतिमच्युपगतानां पञ्चत्वं परिमतमरणं । मिश्राणां वालपरिमतानां देशविरतीनां पञ्चत्वं मिश्रमरणं १० । उद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां व्रतिनां पञ्चत्वं ब्रह्मस्थपञ्चत्वं ११ । केवलिनां समस्तापुनर्भवनजव| प्रपञ्चानां मरणं केवलिमरणं १२ । विहायसि श्राकाशे जवं वैहायसं, अयं जावः – ऊर्ध्ववृक्षशाखादा| बुद्बन्धनेन जुगुपातकूपपातशत्रादिनिर्वापञ्चत्वं वैहायस पञ्चत्वं १३ । गृधैरुपलक्षणत्वाच्छकुनिकाशि वादिनिश्च स्पृष्टं स्पर्शनं यत्र तद्वृधस्पृष्टं, इदं च मृतगजादि (गृधादिविदारित) शवान्तः प्रविश्य गृध्राद्यैरात्मानं जक्ष्यतः ( मरणं वा स्यात् १४ । नक्तं नोजनं तस्योपलक्षणत्वात्पानादेश्च परिज्ञा इदं मया भूरिशो नुक्तमेतद्धेतुकं चावद्यमिति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो जक्तपरिज्ञापञ्चत्वं | १५ | इज्यते प्रतिनियत एव देशे चेष्यते यत्र तदिङ्गिनी पञ्चत्वं । इदं चतुर्विधाहारप्रत्याख्यानवतो
Jain Education International 2010.
For Private & Personal Use Only
स्तंच. १५
॥ ३ए ॥
www.jainelibrary.org