SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 109 नियमितप्रदेशे स्वयमेवोघर्तनादि कुर्वतो मुनेः स्यात् १६। पादपो वृक्ष उपशब्दः सादृश्ये ततः पादप-2 मुपगलति सादृश्येन प्रामोतीति पादपोपगमनं, अयं जावः-यथा पादपः पतितः समं विषमं वाऽचिन्त-18 यनिश्चलमास्ते परप्रयोगात्तु कम्पते, तथाऽयमपि लगवान् यदङ्गं निनिमेषं प्रथमतो यत्र समे विषमे || वा पतितं तथैव स्थापयति, न तु स्वतश्चाखयतीति १७ । इदं चान्त्यपश्चत्वत्रयं यद्यपि वैमानिकत्वमुक्ति- | लक्षणसमानफखदं तथापि विशिष्टविशिष्टतर विशिष्टतमधृतिमतामेवोत्तरोत्तरं संजवतीति विशेषात्प्रथम कनीयो, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाङःहै। सवाऽवि श्र अजाउँ, सबेऽवि य पढमसंघयणवजा । सबेऽवि देसविरया, पञ्चरकाणेण उ मरति ॥१॥ अत्र हि प्रत्याख्यानशब्देन जक्तपरिव ज्ञेया । इङ्गिनी चानशनं विशिष्टतरधृतिसंहननवतामेव 18 स्यादित्यार्यिकानिषेधादेवावसीयते । पादपोपगमनं तु वय परिणामे सति देवगुरून्नत्वा तदन्तिके कृतादनशनस्य गिरिगुहादौ सस्थावरविरहिते स्थएिमले पादपवनिमेषकरणादावपि निश्चेष्टस्याद्यसंहननिनो | निष्प्रतिकर्मणो येन तेन संस्थानेन प्रशस्तध्यानेन प्राणान्तं यावदवस्थानं पादपोपगमनं । उक्तं च| पढमम्मि य संघयणे, वटुंतो सेखकुदुसमाणो । तेसि पि अ वुलेट, चउदसपुबीण वुच्छेए ॥१॥ | त्रयमपि चैतन्निाघाते संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसंजवात् , व्याघाते तु व्याधिविद्यनिरिन्नित्तिप्रपातसा दिघातरूपे संलेखनां विनाऽपि । LOGGASOSLARISSA Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy