SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 110 जपदेशप्रा. ॥४०॥ है अथैतद्विविधमप्यनशनं तपः कृत्स्नकर्मक्ष्यकर ज्ञेयं । अत्रार्थे ज्ञातं चेदं-काकन्दीपुर्या धनसार्थवाहो संज. १५ वसति । तस्यात्मजो धन्यनामाऽस्ति । संप्राप्तयौवनं तं लोगसमर्थ ज्ञात्वा जना घात्रिंशतं प्रौढप्रासादान है कारयति । ततो पात्रिंशत इज्यवरकन्यानामेकस्मिन्नेव दिने पाणिग्रहणं कारयति । स तानिः सह वैष-| यिक सौख्यं दोगुन्दकदेव इव वुलुजे । तानिः सह जोगाननुलवतस्तस्य कियन्ति वर्षाएयतीतानि ।। एकदा श्रीवीरश्चतुस्त्रिंशदतिशयैर्विराजितस्तत्र समवसृतः। तदा धन्योऽपि जिनवन्दनोत्सुकः पादचारेण विनोरन्तिके समागात् । जगद्वान्धवं नत्वा देशनां क्वेशनाशिनी शुश्राव-"यः प्राप्य पुष्पाप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः । क्वेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणिं पातयति प्रमादात् ॥१॥” इत्यादित्रिकालवियुक्तं मनस्यवधार्य वैराग्यमापन्नो मातुरन्तिके समागत्यैवमवादीत्-“हे मातः । नगवधर्म निशम्याहं विषयेषूविग्नस्तवाझया दीक्षामङ्गीकरोमि" । तदा मात्रा मुनिव्रतपावनानुकूल प्रतिकूलोपसर्गसंहनविरसाहारकरणादिषुष्करत्वमुक्तं, तथापि लोगान् पुरीषमिव नेति । तदा मजा द धन्यस्य निष्क्रमणोत्सवमकरोत् । ततो जगवता स्वयमेव दीक्षितः । ततस्तस्मिन्नेव दिने स्वाम्यन्तिकेऽनि-1 ग्रहमग्रहीत्-"जगवन् ! नवदाझया निरन्तरं षष्ठतपः कुर्वन् पारणके चोजितजिदयाऽऽचाम्लं | 3 करोमि" । स्वाम्याह-"जो धन्य! यथासुखं तपसि प्रवर्तस्व" । जिनाझ्या हृष्टस्तुष्टः सँस्तत्तपसि प्राव-18 दर्तत । स धन्यर्षिः प्रथमषष्ठपारणे प्रथमपौरुष्यां स्वाध्यायं करोति, पितीयपौरुष्यां ध्यानं, तृतीयपौ-॥ रुष्यां जिनमापृज्य शिक्षार्थमटन्नाचाम्खान्नं गृह्णाति, नान्यत् कासत्ते । एवं निदायै पर्यटन कदाचि-2 SALSAS Jain Education International 2010-01 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy