________________
44
SASSSS
भक्तं सजते कदाचित्पानं च, तथाप्यदीनोऽविषादी । यदि क्वापि जिवां बनते तदा तां स्वाम्यग्रे । प्रतिदर्शयति, स्वामिनाऽनुशातः केवलं देहधारणार्थ तमाहारमश्नाति । एवं तपसा विचरति । तेन स 15 निर्ग्रन्थोऽतिकृशविग्रहो जातः । तस्य शरीर निर्मास शुष्कास्थिसंतृतमङ्गारशकटमिव पथि सञ्चरन् । शब्दं करोति । तदा मह्यां विहरन् नगवान् गुणशीलचैत्ये समवसृतः । श्रेणिको राड् वीरवन्दनाय , निर्गतः । स्वामिनं नत्वा देशनां निशम्यैवमपृचत्-“हे जगवन् ! एतेषां मुनीनां मध्ये कोऽनगारो |दुष्करकारकः ?" । स्वाम्याह-"एतेषामिन्जूतिप्रमुखाणां चतुर्दशश्रमणसहस्राणां मध्ये धन्योऽनगारो | महानिर्जरको महामुष्करकारको यो जमापुत्रो निरन्तरं षष्ठं कृत्वाऽऽचाम्लेन पारणं करोति" इत्यादिः । सकलोऽपि वृत्तान्तः प्रोक्तः । तच्छुत्वा हृष्टः श्रेणिको धन्यान्तिके गतः । मुनि नत्वा प्राह-"त्वं 31
धन्योऽसि, कृतपुण्योऽसि"। एवं स्तुत्वा राजगृहनगरे समागात् । ततः स धन्यर्षिनिशायां धर्मजाग-1 सारिकायां जाग्रदेवमचिन्तयत्-"तपस्या शुष्कदेहोऽहं प्रत्यूषे जगवदाझया विपुलपर्वतं समारुह्य मासिक्या |
संलेखनयाऽऽत्मानं शोषयित्वा जीवितमरणयोः समानो विचरामि" । ततस्तेन मुनिना तथा कृतं । ततः शुनध्यानेन सर्वार्थसिधे महाविमाने देवत्वेनोत्पन्नः । ततो गौतमो जिनं पृच्छति-"जगवन् ! नवविष्यो धन्यः कां गतिं गतः ?" । "हे इन्धनूते ! मम शिष्यो धन्य इतः कालं कृत्वा सर्वार्थसिजिविमाने गतः, तत्र त्रयस्त्रिंशत्सागरोपमस्थितिं नुक्त्वा महाविदेहक्षेत्रे सुकुलेषत्पद्य दीक्षां कही कृत्य केवलं लब्ध्वा मोदं यास्यति"।
Jain Education International 2010
For Private Personal use only
www.jainelibrary.org