SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 44 SASSSS भक्तं सजते कदाचित्पानं च, तथाप्यदीनोऽविषादी । यदि क्वापि जिवां बनते तदा तां स्वाम्यग्रे । प्रतिदर्शयति, स्वामिनाऽनुशातः केवलं देहधारणार्थ तमाहारमश्नाति । एवं तपसा विचरति । तेन स 15 निर्ग्रन्थोऽतिकृशविग्रहो जातः । तस्य शरीर निर्मास शुष्कास्थिसंतृतमङ्गारशकटमिव पथि सञ्चरन् । शब्दं करोति । तदा मह्यां विहरन् नगवान् गुणशीलचैत्ये समवसृतः । श्रेणिको राड् वीरवन्दनाय , निर्गतः । स्वामिनं नत्वा देशनां निशम्यैवमपृचत्-“हे जगवन् ! एतेषां मुनीनां मध्ये कोऽनगारो |दुष्करकारकः ?" । स्वाम्याह-"एतेषामिन्जूतिप्रमुखाणां चतुर्दशश्रमणसहस्राणां मध्ये धन्योऽनगारो | महानिर्जरको महामुष्करकारको यो जमापुत्रो निरन्तरं षष्ठं कृत्वाऽऽचाम्लेन पारणं करोति" इत्यादिः । सकलोऽपि वृत्तान्तः प्रोक्तः । तच्छुत्वा हृष्टः श्रेणिको धन्यान्तिके गतः । मुनि नत्वा प्राह-"त्वं 31 धन्योऽसि, कृतपुण्योऽसि"। एवं स्तुत्वा राजगृहनगरे समागात् । ततः स धन्यर्षिनिशायां धर्मजाग-1 सारिकायां जाग्रदेवमचिन्तयत्-"तपस्या शुष्कदेहोऽहं प्रत्यूषे जगवदाझया विपुलपर्वतं समारुह्य मासिक्या | संलेखनयाऽऽत्मानं शोषयित्वा जीवितमरणयोः समानो विचरामि" । ततस्तेन मुनिना तथा कृतं । ततः शुनध्यानेन सर्वार्थसिधे महाविमाने देवत्वेनोत्पन्नः । ततो गौतमो जिनं पृच्छति-"जगवन् ! नवविष्यो धन्यः कां गतिं गतः ?" । "हे इन्धनूते ! मम शिष्यो धन्य इतः कालं कृत्वा सर्वार्थसिजिविमाने गतः, तत्र त्रयस्त्रिंशत्सागरोपमस्थितिं नुक्त्वा महाविदेहक्षेत्रे सुकुलेषत्पद्य दीक्षां कही कृत्य केवलं लब्ध्वा मोदं यास्यति"। Jain Education International 2010 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy