________________
उपदेशप्रा.
॥ ४१ ॥
Jain Education International 2010
112
धन्यर्षिणा साम्यतपो प्रिजेद, संसेवितं किल्बिष निर्जरार्थम् । यस्मिन् स्वीकृतसाधुजावं, तदुत्तरं प्रोज्जितपुफलाशम् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थ वृत्तावेकोनविंशस्तम्ने चतुरशीत्युत्तरद्विशततमं २८४ व्याख्यानम् ॥
पञ्चाशीत्युत्तर द्विशततमं २०५ व्याख्यानम् ॥ द्वितीय पत्राचारमाद---
ऊनोद रितपो व्यावदात्मकं परैः । विशिष्याज्ञायमानत्वान्महाफलं निरन्तरम् ॥ १ ॥ स्पष्टः । अत्रार्थसमर्थनार्थ मियं जावना - नित्याहारं विदधतामपि साध्वादीनामूनोदरितपसा महाफलं । तत् अव्यत उपकरणजक्तपानवैषयिकमूनोदरि, जावतश्चोनोदरि क्रोधादित्यागरूपं । यतः साधु| श्राद्धैः कदाचिदपि यथेष्टमाकएवं यावचारोजाराः समायान्ति तादृशं नाशनीयं, नवब्रह्मचर्यगुप्तिमध्ये निषिद्धत्वात् । अपि चोपवासषष्ठाष्टममा सक्षपणाद्यनेकतपस्सु प्रव्यतोऽशनादि निषिद्धं, तथापि जावतः | क्रोधादित्यागरूपमूनोदर्यवश्यं विधेयं, अन्यथा लङ्घनं स्यात् । यतः -
कषायविषयाहार - त्यागो यत्र विधीयते । उपवासः स विज्ञेयः शेषं खङ्घनकं विदुः ॥ १ ॥
For Private & Personal Use Only
संज. १९
॥ ४१ ॥
www.jainelibrary.org