SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ CUCURESSAAAASSAS* 13 8. अत्र व्यत एतत्तपोविधिरयं-एककवलादारन्य यावदष्टौ कवलाः ऊनोदरिका । अत्र चैककवसलमाना जघन्या, अष्टकवलमानोस्कृष्टा, व्यादिकवलमाना तु मध्यमा १ । एवं नवज्य यावद्द्वादशकव लास्तावदपा?नोदरिका । त्रयोदशारज्य यावत् पोमश तावविलागोनोदरिका ३ । सप्तदशादारन्य यावच्चविंशतिस्तावत्प्राप्तोनोदरिका ।। पञ्चविंशतेरारज्य यावदेकत्रिंशत्कवलास्तावत्किञ्चिदनोदरिका ५। जघन्यादिनेदत्रयं सर्वत्र पूर्ववनाव्यं । अनेनानुसारेण पानविषयोनोदरिका जाव्येति । अत्र कव मानमित्थमुक्तं| बत्तीस किर कवला, आहारो कुचिपूर जणिर्छ । पुरिसस्स महिलियाए, अमावीसं नवे कवला ॥१॥ कवलस्स य परिमाणं, कुक्कुमिअंगपमाणमित्तं तु। जं वा अविगियवयणो, वयणम्मि बुनिज विसंतो ॥५॥ तथा षष्ठाष्टमादिविशेषतपस्तपनेऽपि पारणे ऊनोदरिकयैव विशेषखब्धयः संजवन्ति । यथा तिनः सनखकुटमाषमुष्टिजलचुबुकमात्रपारणेन पएमासी यावत् षष्ठतपसा तेजोवेश्योत्पद्यते इति श्रीपञ्चमाङ्गोक्तश्रीवीरजिनोक्तविधिना मंखलिपुत्रस्य सोत्पेदे । इत्यूनोदरिकतपः श्राहारानाहारदिनेषु अन्यजावान्यां 15 यथाई प्रत्यहं सेवनीयमिति । ___ अथ वृत्तिसंक्षेपातृतीयतपत्राचारमाहवर्तते ह्यनया वृत्ति-ज़िकाशनजलादिका । तस्याः संहेपणं कार्य, व्यायनिग्रहाश्चितैः ॥ १॥ RECACASSSSSSSS _JainEducation international 2010_ For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy