SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 114 उपदेशप्रा. स्पष्टः । नवरं अव्याद्यनिग्रहव्याख्यानं चेदं वाचंयमो गोचर्यासमये चतुरनिग्रहान् गृह्णाति- संज्ञ. १५ व्यतो निःपनिदा मयाऽद्य ग्राह्या कुन्ताग्रसंस्थितमेकं मएमकमोदकाद्येव वा ग्राह्य, अत्र हेमर्षिसा-| ॥४ ॥ ध्वादिज्ञात वाच्यं १ । त्रित एकधिगृहस्थप्रामादिलब्धमेव दायकेन देहलं जयोरन्तर्विधाय वा दत्तं| ग्रहीष्यामीत्यादयः । काखतः पूर्वाह्लादौ सकलनिदाचरनिवर्तनावसरे वा पर्यटितव्यं इत्यादयः ३ ।। जावतो हसनगानरोदनादिक्रियाप्रवृत्तो बन्यो वा यदि प्रतिलालयिष्यति तदाऽहमादास्ये, न त्वन्यथे-12 8. त्यादयः ।। नित्यमनिग्रहानावेन साधूनां प्रायश्चित्तं जवति । श्रामा अपि सचित्ताद्यनिग्रहं गृह्णन्ति ।। इदं च तपः षष्ठाष्टमादिन्योऽपि मुःसाधमधिकतरफलं च, यतः षष्ठाष्टमादि नियतं प्रत्याख्यायमानत्वेन । निवृत्ताहारे, च, इदं च को वेद कदा प्रच्याद्यनिग्रहपूर्ति विनीत्यनियतं । तथा पर्यटनमपि अजि18 ग्रहोऽन्तर्ध्यातानुसारेण संपूर्णो जातो न वेति बुद्ध्या, न त्वाहारग्रहणे गाढां प्रीतिं वितनोति । अत्रार्थे श्रीवीरस्वामिज्ञातं श्रीहएढणर्षिदृढप्रहारिश्रीशाखिजपाएमवादीनां ज्ञातानि च । जीमपाएमवेनापि चारित्रं प्रतिपद्य कुन्ताग्रदत्तमेव वाञ्चितं, नान्यथा। ___ तस्य पुण्यात्मनः सोऽपि, मासैः षजिरपूर्यत । न किञ्चिदपि फुर्खम्नं, सत्त्वनिर्णीतचेतसाम् ॥ १॥ का श्रीवसन्तपुरे कोऽपि पुर्धरसप्तव्यसनैकचित्तो विषयादिषु विनाशितगृहवित्त एको विजो वसति ॥५॥ चौर्यकर्मकृत् । खोकैः सुशिक्षितोऽपि पापान विरराम । ततो राज्ञा ग्रामावहिनिष्कासितः चौरपल्ली ROSESAUSASUSAN __Jain Education Intemational 2010_ 0 6 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy