SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ क 115 मगात् । तत्र पलीशः पुत्ररहितस्तं पुत्रं कृत्वाऽमन्यत । स यस्य प्रहारं करोति स निश्चितं मृत्युमाग्नोति । ततो लोके दृढप्रहारीति नाम पप्रथे । सोऽन्यदा लुण्टाकचक्रेण सार्ध कुशस्थलग्रामलुएटनाय ययौ। तस्मिन् ग्रामे कश्चिद्दरिमविप्रो वसति, तस्य दरिषत्वाद्बहून्यपत्यानि सन्ति । अपत्यैः सोऽन्यदा हैरेयीं | याचितः, तदा कस्यचिदिन्यगृहतो पुग्धं तएमुलाँश्च मार्गयित्वा स्त्र नार्यायै समर्प्य कैरेयीं विधाय 2 "सोत्सवदिनमद्य दीरानं नोदये” इति धिया मध्याह्ने स्नानं कर्तुं यावतस्तावत्तत्र धाटी पतिता। चन चौरास्तस्य विप्रस्य गृहे समागताः किञ्चन न प्रापुः, पुनः कोणे पायसपूर्ण नाजनं दृष्ट्वा गृहीतं । बालका उच्चैः क्रन्दन्तस्ताननुधाविताः । तावऊनकः स्नात्वा सरितः समागतः, तेन तत्स्वरूपं दृष्टं, रुष्टो विप्रः गृहार्गलं गृहीत्वा राक्षसवशावितः, तेन प्रहारेण केचन चौरा व्यापादिताः। दृढप्रहारी तत्स्वरूपं 8 श्रुत्वा त्वरितं तत्रागतः । “श्रयमस्मदीयान्निहन्ति” इति रोषपरायणः पक्षीशोऽसिना तस्य शिरो खुनाति * स्म । ततो गृहमध्ये गबन् गवा रुप्स्तामपि जघान । तदृष्ट्वा तस्य दिजस्य प्रियाऽऽक्रोशवाक्यैरेवं तुतोद "हे क्रूर पापात्मन् ! किं करोषि?" । तयाऽतिक्रोशितः पुनः स रुष्टस्तेनैव खड्नेन तस्या उदरमदारयत् । ततस्तस्या उदरात् कम्पमानो विधाभूतो बालोऽपि नुवि पतितः । ताँश्चतुरोऽपि तत्काखहतान् समा खोक्य तथा तात तात मातर्मातरिति ब्रुवाणान् मिम्नानवेक्ष्याचिन्तयत्-"ईदृग्मुष्कर्मकारिणं मां|| उ०८४ाधिक्, नरकेऽपि नास्ति मम स्थानं, अथैतेषां बालानां कस्त्रायको नवति ? अहं किं वह्नौ विशामि? किं वा गोः पतामि ? येन मम शुधिः स्यात् । अहो ! सदाचारं त्यक्त्वा सुष्कर्मपाश्रेयपश्रिको जातः"| ASEX Jain Education International 2010 01 For Private & Personal use only www. a libraryong
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy