SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 116 उपदेशप्रा. महावैराग्यादित्यं ध्यायन् ग्रामादहिनिर्ययौ । तद्रामोद्याने महामुनीन् वीदय तान्नत्वैवं जगौ-"जग | स्तन. १५ वन् ! ईदृशात् पापात्कथं मे मुक्तिनविष्यति ? " । मुनिनोक्त-संयमे यत्नं कुरु, यतः॥४३॥ एगदिवस पि जीवो, पबजमुवागढ अण्णमणो। जइ वि न पावइ मुस्कं, अवस्स वेमाणि हो ॥१॥" CI मुनितः प्रतिकारं प्राप्य स व्रतमग्रहीत् । ततस्तेन दृढप्रहारिमुनिना महानेकोऽनिग्रहो गृहीतः | ग्रामेऽत्रैव स्थितः सोढं, स आक्रोशपरीषहम् । श्रापापस्मरणं जोदये, नेत्यनिग्रहपालकः ॥१॥ । स मुनिस्तत्रैव ग्रामे कर्मक्ष्याय विजहार । “असौ पापात्मा स्त्रीब्रह्मगोचूहन्ता ग्रामलुएटक" इत्युक्त्वा || लोकस्तं मुनि तर्जयति, लेष्टुयष्यादिनिश्च प्रत्यहं ताम्यति, तत्सर्व धरित्रीव सहते शान्तिरसाधिक्येन । निजपातकं संस्मृत्य जोजनं न चक्के । अस्य षण्मासान्ते शमेनारुणेन ध्वस्ते तमोजरे इमां जावनामजा|४|वयत्-“रे आत्मन् ! यादृशं बीजमुप्यते तादृदं फलमाप्यते । अत्र न पौराणां दोपः, किंत्वमी मदी-18 यजुष्कर्मग्रन्थिं परुषजाषितादिभिः दारैरिव चिकित्सन्तो नितान्तं मम सुहृदः । एवं ममैसे ताळनं कुर्वन्तु है। यदिदं खलु स्वर्णस्येवाग्नियोगः मलिनत्वं व्यपोहति । पुनरयं पुरजनो मां दुर्गतिकारागारतः कर्षन् स्वात्मानं तत्र प्रक्षिपति, परोपकारिणे तस्मै कथमहं कुप्यामि ? पुनर्निजपुण्यव्ययेन ये मत्पापानि व्यपो-18|॥ ४३ ।। हन्ति तेच्यः परमबान्धवेन्यो दृषणं न देयं । अपि चैतत्प्रेरितवधवन्धनादयः संसारमोचकत्वान्मम हर्षाय जायन्ते, एषां तु तदेवानन्तसंसारहेतुः इति मामत्यन्तं चुनोति । तथा च पौरैस्तर्जितोऽहं, परं ___JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy