SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 262 उपदेशप्रा. U093 कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः । दिन.१ बाह्यवर्गमिति त्यक्त्वा, धर्मसन्यासवान जवेत् ॥२॥ ॥११६॥ श्रौदयिकसंपदं विहाय क्षयोपशमजां स्वीयां साधनसंपदं प्राप्नोति, तदनु क्षायिकानेदरत्नत्रयीरूपां 18/प्राप्नोति" । इत्यादिना प्रबुध सर्व कुटुम्ब श्रीमत्संनवजिनपार्श्वे प्रव्रज्यां प्रतिपन्नं महानन्दमसाधयत् ॥ सम्यक्तिरोजूतनिजात्मधर्म, श्राविर्भवत्येव प्रशस्तयोगात् । त्यागोऽप्रशस्तस्य सुजानुवच, शीघ्रं विधेयोऽपररागकस्य ॥१॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तावेकविंशे स्तम्ले दशाधिकत्रिशततमं व्याख्यानम् ॥ ३१ ॥ ERSIALISASSASSASSASAK एकादशाधिकत्रिशततमं ३११ व्याख्यानम् ॥ अथ ज्ञानयुक्तक्रियायाः फलमाहजिताक्षः साम्यशुमात्मा, तत्त्वबोधी क्रियापरः । विश्वाम्जोधेः स्वयं तीणों-ऽन्येषामुत्तारणे क्षमः ॥ १ ॥ तत्त्वबोधी यथार्थस्वरूपाः क्रिया श्रात्मसाधनकारणानुयायियोगप्रवृत्तिरूपा स्वगुणानुयायिवीर्य CSC Jain Education International 2010-07 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy