________________
262
उपदेशप्रा.
U093
कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः ।
दिन.१ बाह्यवर्गमिति त्यक्त्वा, धर्मसन्यासवान जवेत् ॥२॥ ॥११६॥
श्रौदयिकसंपदं विहाय क्षयोपशमजां स्वीयां साधनसंपदं प्राप्नोति, तदनु क्षायिकानेदरत्नत्रयीरूपां 18/प्राप्नोति" । इत्यादिना प्रबुध सर्व कुटुम्ब श्रीमत्संनवजिनपार्श्वे प्रव्रज्यां प्रतिपन्नं महानन्दमसाधयत् ॥
सम्यक्तिरोजूतनिजात्मधर्म, श्राविर्भवत्येव प्रशस्तयोगात् । त्यागोऽप्रशस्तस्य सुजानुवच, शीघ्रं विधेयोऽपररागकस्य ॥१॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तावेकविंशे स्तम्ले दशाधिकत्रिशततमं व्याख्यानम् ॥ ३१ ॥
ERSIALISASSASSASSASAK
एकादशाधिकत्रिशततमं ३११ व्याख्यानम् ॥ अथ ज्ञानयुक्तक्रियायाः फलमाहजिताक्षः साम्यशुमात्मा, तत्त्वबोधी क्रियापरः ।
विश्वाम्जोधेः स्वयं तीणों-ऽन्येषामुत्तारणे क्षमः ॥ १ ॥ तत्त्वबोधी यथार्थस्वरूपाः क्रिया श्रात्मसाधनकारणानुयायियोगप्रवृत्तिरूपा स्वगुणानुयायिवीर्य
CSC
Jain Education International 2010-07
For Private & Personal use only
www.jainelibrary.org