SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ८bI 18 वर्धते । एवं निशम्याईता सामायिकचारित्रं दत्तम्। गृहीतवतः श्रमणो जातः। तदैवायुः क्ष्यो जातः।स HIकुमारो मृतः । तत्र तकनकः सपरिकर श्रागतः सुतं मृतं वीक्ष्य विषमोऽनूत् । जननी विलापं वितन्वती || क्रन्दन्ती रुदनं चकार । तदा ऊटित्येव देवत्वं लब्ध्वा समागास जिनाच्यणे । तौ पितरौ विलपन्तौ । दृष्ट्वा लपति-"किमेतादृशं मुख ? यजिनचरणौ परमसुखदायको लब्ध्वा रुदनं कुरुथः?" । तावू-12 चतुः-"अस्मत्सुतः परमवशनो विपन्नः, तस्य वियोगो जातः, तद्दुःखं मुःसहम्" । सुरः प्राह-“हे 3 नृप! शृणु, तस्य शरीरं तवेष्टं तदा एतत्तत्पतितकलेवरे रागं कुरु । हे मातः ! त्वं कथं पुनः पुनर्विवालपसि? तव पुत्रः क कस्मिन् स्थले शरीरे वा जीवे वा ? घावपि तव पुरो वर्तेते, न युक्तं रोदनम्" ।। ततो जनकोऽवदत्-"नोऽत्र रागोऽस्माकं प्रसरति" । सुरोऽवदत्-"तर्हि स्वार्थ एव सर्वेष्विष्टः, परं पर-18 मार्थस्तु न, तदा सर्वमनित्यमेव, न्यखीकमेव संबन्धव्यूहमवस्तु, युवां कथं मुह्यथः ? सर्वो लौकिकसंबन्धो चमरूप एव । यतः युष्माकं सङ्गमोऽनादि-बन्धवोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादि-बन्धून्नित्यं समाश्रये ॥१॥ | हे बन्धवः ! युष्माकं संबन्धोऽनादिः असंयतात्मनां भवति । अधुना ध्रुवैकरूपान् शीलादिवन्धून । | शीलशमदमादिबन्धून हितकारकान् नित्यं सदा समाश्रये (अहम् ) SASSUOSIUS Jain Education International 2010-19 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy