________________
260
॥ ११५ ॥
उपदेशप्रा. प्रासुरो यौवनं प्राप । जनकेन रूपलावण्य कलावत्य एकशतकन्याः परिणायिताः । ताभिः सह विषयान् मुञ्जमानो जानुकुमारः सुखेन दिनान्निर्वाहयति । एकदा श्री संजवजिनागमनं वनपालमुखादशृणोत् ॥ | तथाहि सूत्रम् - "अगेहिं केवलिहिं अहिं विजलमहिं अहिं उज्जुमहिं श्रोगेहिं उहि - नाणिहिं अहिं पुबधरेहिं श्रोगेहिं यरियनवत्राएहिं तवोधणेहिं नवदिरिकएहिं अहिं देवदेवीहिं संपरिवुको सिरिसं वो रिहा सन्नू सङ्घदंसी आगासपणं चक्केणं" इत्यादि वर्ण्यम् । तदा शतस्त्रीपरिवृतः कुमारो महर्ष्या श्रीसेनाङ्गजं समवसरणस्थं प्रणम्य विनयेन तस्थौ । श्रीजिनेन धर्म उपदिष्टः - "सर्वधर्मेषु मुख्य हेतुः परजावग्रह त्याग एव ज्ञेयः । तत्र स्वव्यस्व क्षेत्रस्वकालस्वनावत्वेन | स्यादस्तीति प्रथमभङ्गगृहीतात्मपरिणामः स्वात्मनि वर्तमानः स्वधर्मः, तस्य समवायत्वेनानेदात् न त्यागः, अनादि मिथ्यादृष्टित्वकुदेवा दिरक्तत्वाद्यप्रशस्तवस्तुग्रहणस्य त्यागो मतः । तत्र नामतः त्यागः शब्दाला परूपः, स्थापनात्यागो दर्शनयतिधर्मपूजनादौ स्थाप्यमानः, अव्यत्यागो बाह्यवृत्त्या इन्द्रियाजिलाषाहारोपधिप्रमुखाणां त्यागः, जावतोऽन्यन्तररागद्वेष मिथ्यात्वाद्याश्रवपरिणतित्यागः, नामस्थापनां यावत् नैगमसंग्रहो, व्यवहारः विषगरलानुष्ठानेन, रुजुसूत्रेण (त्रः) कटुविपाकजीत्या, शब्दसम जिरूढौ तछेतुतया, एवंभूतस्त्यागः सर्वथा वर्जनं वर्जनायलेन" । इत्याद्यनेकयुक्तिगर्जितमुपदेशं श्रुत्वा जानुकुमारस्तीर्थकर चरणावनिवन्द्य चारित्रमोहदयोपशमेन जातविरतिमतिर्भणति स्म - " हे नाथ ! अश रणशरणमहासार्थवाह ! जवसमुद्रनिर्यामक ! मम सर्वविरति सामायिकमुपदिश, येन विषय कषायत्यागो
Jain Education International 2010_
For Private & Personal Use Only
स्तंभ. २१
॥ ११५ ॥
www.jainelibrary.org