________________
संज.११
312 उपदेशप्रा.
पञ्चविंशत्यधिकत्रिशततमं ३५५ व्याख्यानम् ॥
अथ कर्मफलमाह॥१४॥
स्वात्मनोच्छृखलेनातं, तचुक्त्या कर्म हीयते । अत्यत्वमहो एकं, ढएढणर्षिकुमारवत् ॥१॥
स्पष्टः । श्लोकोक्तज्ञातमिदम्धनदकृतायां धारिकानगर्या वासुदेवो बलनप्रेण सह राज्यं करोति। तस्य कृष्णस्य राज्ञो ढएढणेति नाम्ना ६ देव्यस्ति । तस्याः कुदिसंनवो ढएढणकुमारः क्रमाद्यौवनं प्राप्तः पित्रा महामहेन सौन्दर्याधरीकृतामरसुन्दरी
यसीपपुत्रिकाः परिणायितः।तानिः साकं पञ्चेन्जियसौख्येन विचरति स्म। एकदारिष्टनेमिस्तत्र समव-15 सृतः। तपनपालमुखाच्छुत्वा श्रीकृष्णः सपरिकरः स्वामिवन्दनाय ढएढणकुमारेण सह निर्ययौ । पञ्च राज-15 चिह्नानि विहाय त्रिप्रदक्षिणापूर्व स्वामिनं नत्वा विनयावनम्रदेहो जगवतः पुरो निषसाद । ततः स्वामी सर्वनाषानुगामिनी देशनां विदधे । तां श्रुत्वा जातसंवेगो ढएढणो महाप्रयत्नेन पित्रोराज्ञां खात्वा जगवडपान्ते प्रवव्राज । श्रीनेमिपाधै ग्रहणासेवनाशिवायं शिक्ष्यन्निति शुश्राव-मुनीनां षड्भिः कारणैराहारो ग्राह्यः, तथाहिबुहवेयण १ वेयावच्चे २, संजम ३ जाण । पाणरस्कणचाए ५।
॥११॥ रियं च विसोहेलं ६, मुंजश् नो रूवरसहेलं ॥१॥ व्याख्या-दुधेदनाडेदनार्थमुपलक्षणात् पिपासावेदनावेदनार्थ च १ । वैयावृत्त्यं दशधा प्रतीतं,
AARAM
SPSAOSLASHESUSKISSESES
Jain Education International 2010_01
For Private & Personal Use Only
www.jainelibrary.org