________________
33 कुदादिपीमितो वैयावृत्त्यं कर्तुं क्षमो न स्यादिति वैयावृत्त्याय ५। संयमः प्रत्युपेक्षणाप्रमार्जनादिखदण-18 संयमपालनं यथा स्यादिति, आहारादिकमन्तरा हि कन्चमहाकबादीनामिव संयमो उरनुपालः स्यात् ३॥ ध्यानं सूत्रार्थानुचिन्तनादौ प्रणिधानं, तदर्थ जक्तपानं गवेषयेत् , कुत्तृषा वामस्य हि उर्ध्यानोपगतस्य |क्व सूत्रार्थधर्मचिन्ता ? इति ५ । प्राणा जीवितं तेषां रक्षणार्थम् , अविधिना हि आत्मनोऽपि प्राणो-18 पक्रमे हिंसा स्यात् ५ । ईयां च गमनमार्ग विशोधयितुं, कुधातृषाकुलस्य हि नेत्राच्यामपश्यतो मार्गे जीवादिनिरीक्षणं पुष्करम् ६। साधुर्जुञ्जीत अश्नीयात् , नो रूपरसहेतोः देहसौन्दर्यकरणाय जिह्वेन्धियतर्पणाय चेत्यर्थः ॥
अथ यैः कारणैर्जक्तादिग्रहणं न कुर्यात्तान्याहअहव न जिमिका रोगे १, मोहुँदए ५ सयणमाइलवसग्गे ३ ।
पाणिदया ४ तवहेलं ५, अंते तणुमोयणवं च ६॥५॥ | व्याख्या-अथवा न जिमेत् , क ? रोगो ज्वरादिरोगाजीर्णाद्यातङ्के १ । तथा मोहस्य पुरुषादिवेदलक्षणस्योदये विपाकप्राबट्ये ५ । स्वजनादीनां मातृपितृकलत्रप्रनृतीनामुपसर्गे व्रतमोचनाय कृतदिव्याद्युपपवे ३ । तथा प्राणिदयाहेतोः वर्षादौ महिकाप्कायजीवरदायै सूक्ष्ममण्डूकादिसत्त्वाकुलायां
वा नूमौ जीवरक्षार्थम् ४ । तपश्चतुर्थादि तप्क्षेतोस्तन्निमित्तम् ५ । तथाऽन्ते मरणकाखे तनुमोचनार्थ है। संयमाक्ष्मदेहत्यागायेत्यर्थः ६॥
400
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org