________________
६ नगरखाखेऽशुचिमये स्थितः । घावपि तृतीयदिने तस्मिन् व्यतीते पार्वतीपरमेश्वरौ खासान्निर्गत्यागतौ श्री
स्वगृहे । तत ईश्वरः शनिपार्चे गत्वाऽवक्-"त्वदीया दशा गता कट्ये, त्वया किमपि मुखं न दत्तम्" 111
शनिर्जगौ-"त्वं कुत्रास्थाः?" । ईश्वरः स्वस्थितिं जगौ । ततः शनिः प्राह-"अहं किं स्कन्धे हन्मि ? ४ नैव, किं तु तादृशीं धियं ददामि यथा स्वयं मुःखे पतति, त्वं त्वशुचिमये खाले स्थितः अतः परं किं8
मुखं ? । अहं जनेच्यो फुःखादिकं ददामि तदपि कर्मणा प्रेरितः” । ततः शम्नुर्जगौ-"सत्यमेव कर्मकृतं । सुखं मुःखं च जीवा लजन्ते" । इति मन्दादिसर्वदेवैः कृतकर्मदयो नास्ति इति प्रमाणीकृतम् । इत्यादि। ६ कर्मविपाकस्वरूपं श्रीगुरुमुखाच्छ्रुत्वा स विप्रो दध्यौ-"यदि ममापि रोगोपशान्तिनवति तदाऽहमपि
श्रीगुरुसदृशो जवामि" । साधुनिरुक्तम्- "सर्वमौषधं मुक्त्वा त्वमेकं नमस्कारं सदा गण्य, पएमासी यावदपरं ध्यानं न कार्यम्” । ततस्तस्य नमस्कारं गणयतः कुष्ठो गतः। स सुश्रावको जातः । सर्व धनं व्ययित्वा चारित्रं गृहीत्वा स्वर्ग गतः कदम्बः॥
मिथ्यात्वहेत्वादिनिरात्मना कृतं, कृतं ददात्येर विपाकदारुणम् ।
श्रुत्वेति वाचं हि कदम्बको हिजः, प्राप स्वरूपं प्रविधेयमन्यकैः ॥ १ ॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ घाविशे
स्तम्ने चतुर्विंशत्यधिकत्रिशततमं व्याख्यानम् ३५४ ॥
JainEducation International 2010-05
For Private & Personal use only
www.jainelibrary.org