SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ उपदेशप्रा. है रसासृनांसमेदोऽस्थि-मऊशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुतः ॥१॥ संज. PI नवश्रोतःस्रवविण-सरन्निस्यन्दपिछले । देहेऽपि शौचसङ्कटपो, महामोहविजृम्नितम् ॥ ५॥” । श्रुत्वैतद्दध्यौ विजः-"अहं मुधा शुचिवादं करोमि, अहो ! एत एव शुचयः, ब्रह्मचारी सदा शुचिः"। इति ध्यात्वा पुनर्विप्रो गुरुं स्माह-"स्वामिन् ! देहे पुस्सहा व्यथा, क्षणमात्रमपि रतिं न प्राप्नोमि" । हा तदा सूरिरवोचत्-“कर्मणां रचनासृष्टिः करजपृष्ठवत् विषमा ज्ञेया । यतःही जातिकुलदेहविज्ञानायुर्वललोगजूतिवैषम्यम् । दृष्ट्वा कथमिह विषुपामिह संसारे रतिवति ॥१॥ अपि च कश्चिन्मुनिः रत्नत्रयीपरिणतस्तीव्रक्ष्योपशमोऽपूर्वकरणवलेनोपशमश्रेणिमुपास्य चारित्रपरि-2 गतिमारूढः सर्वश्रा मोहोदयरहितः च पुनः श्रुतकेवघ्यपि जुटेन कर्मणा सत्तागतेन मोहेन उदयाव-15 स्थायोग्यजूतेन अथवाऽऽयुःकर्मप्रान्तकरणेन प्रतिपातमापन्नो गतिचतुष्टये चमति, अतोऽहो ! मुष्टेन मोहेनानन्तसंसारो नम्यते । अतः कर्मायत्ता चेतना न कार्या । पुनः कर्मणां वैषम्यं शृणु-कश्चितङ्कोऽपि दाणादच्युदयावहे शुजोदर्के कर्मणि नृपः स्यात् , नृपश्चाशुनकर्मविपाकोदये रङ्कः स्यात् । यतः पुराणे-13 यादृशं क्रियते चित्तं, देहिनिवर्णनादिषु । तादृशं कविवन्नून, जायते सततं जने ॥१॥ एकदा वहुषु ब्रह्मादिदेवेषु मिलितेषु स्वस्वोत्कर्ष जट्पत्सु शनिना प्रोक्तम्-"अहं सर्वेषु देवादिषु । सुखमुःखे कर्तु दमः" । तदेश्वरेणोक्तम्-"ज्ञास्यते तव कृतं सुखं दुःखं च"। एवं प्रोच्य शम्नुः स्वगृहे ॥१५॥ एत्य पार्वती प्रति स्वचेष्टितं जगौ । ततः शम्नुः स्वयं महिषरूपं विभाय पार्वत्या महिपीरूपं हारयित्वात AUCCCCCCCCCCC Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy