________________
309 चतुर्विंशत्यधिकत्रिशततमं व्याख्यानम् ३२४ ॥
अथ कर्मवैचित्र्यमाहमुःखं प्राप्य न दीनः स्यात्, सुखं प्राप्य न विस्मितः । जगत् कर्मविपाकस्य, जानन् परवशं मुनिः॥१॥ BI मुनिः तत्त्वरसिकः मुःखम् असातादिकं प्राप्य न दीनः स्यात् , करणकाखेऽविचारितं स्वरसेन बचत
तदिपाकोदये का दीनता ? । तथा सुखं प्राप्य विस्मितो न स्यात् । कीदृशो मुनिः? जगत् चराचरं ।
कर्मविपाकस्य शुभाशुजोदयस्य परवशं जानन् कर्माधीनं विचिन्वन् इति ॥ 8| येषां चूनङ्गमात्रेण, जज्यन्ते पर्वता अपि । प्राप्तायां पुर्दशायां ते, प्राप्यन्ते क्वापि नाशनम् ॥ २॥ | M काकन्यां पुर्या सोमशर्मा विप्रः, तस्य पुत्रः कदम्बोऽतिशौचवादी अन्यबायामात्रस्पर्शेऽपि सचैल
स्नानं करोति, लोके पानीयपिशाच इति प्रसिघोऽभूत् , वस्त्राञ्चलस्थगितवदननासिकः सर्वत्र इंई कुर्वन् । ६ नमति, यदा कस्यापि वस्त्राञ्चलो लगति तदा तस्मिन् देयं चकार, ततो गलत्कुष्ठप्रतिरोगैस्तः, तत
स्तस्य कोऽपि स्पर्श न करोति, वैद्योऽपि नामी न विलोकयति व्याधिसङ्क्रमनयात्, यत उक्तम्- 13 BI ज्वरो नगन्दरः कुष्ठः, क्षयश्चैव चतुर्षकः । एते संस्पर्शतो रोगाः, संक्रमन्ति नरान्नरम् ॥१॥
ततो नष्टशौचवादोऽजनि, शरीरवेदना जाता । अन्यदा यतिपार्श्वे गतः । यतिना धर्मोपदेशो ददे, ततः पृष्टं तेन-"युष्माभिः स्नानं न क्रियते, कुतः शुधिवति ?” । यतिना प्रोक्तम्-"शरीरमिदमशुचि विद्यते, तस्य स्नानेन किं भवति ? मनःशुधिरेव वीदयते । यतः
ROSARSO RECRACCAS*
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org