________________
308
उपदेशप्रा.
संज्ञ. १५
॥१३॥
| स्पष्टः । सुरेषु इन्ध श्रेष्ठः मनुष्येषु चक्रवर्ती, तयोदिसौख्यं मुनिस्वजावेऽन्ततं तर्हि अन्येषां का कथा ? । तथाऽर्हतः सौख्यमप्यन्तर्भवतीत्याहरत्नस्त्रिनिः पवित्रा या, स्रोतोतिरिव जाह्नवी । सिध्धयोगस्य साऽप्यई-त्पदवी न दवीयसी ॥१॥ सिद्धयोगस्य अष्टाङ्गयोगसाधनसिघस्य साधोः साऽपि अर्हत्पदवी ज्ञानाद्यनन्तचतुष्टयात्मिकाऽष्टप्रातिहार्यान्विता जगधर्मोपकारिणी न दवीयसी न दूरेत्यर्थः । किंजूता पदवी ? त्रिनिः रत्नैः पवित्रा । केव ? स्त्रोतोनिः प्रवाहैः जाह्नवी गङ्गा श्वेति त्रैलोक्याद्भुतपरमार्थदायकत्वाद्यतिशयोपेताऽर्हत्पदवी साधकपुरुषस्य यथार्थमार्गोपेतस्य आसन्ना श्व इत्येवं सर्वमप्यौपाधिकमपहाय स्वीयरत्नत्रये साधना विधेया, येन सर्वा रुपयो निष्पद्यन्ते। इत्यादिधर्मवाक्यात्प्रबुद्धः सर्वबाह्यसम्पदा क्षणनङ्गुरतां विज्ञाय स राजा साधुधर्म जग्राह ।
बाह्यासु सम्पत्सु दणैकनङ्गरं, धार्य स्वरूपं खलु चूमिपालवत् ।
स्वात्मस्थितं वासवसावेनीमजं, सर्धियुग शेयमिदं सुखं शुलैः॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्श्रवृत्तौ पाविंशे
स्तम्ने त्रयोविंशत्यधिकत्रिशततमं व्याख्यानम् ३५३ ॥
॥१३॥
Jain Education International 2012
For paste & Personal use only
www.jainelibrary.org